पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९० अयनं भ्यः शत्रुभ्यः कृयारूपा संहत्र भव । त्रिपंधेर्देवस्य सेनया सह । से । नापि तव सहायभूतेत्यर्थः । सप्तमी ॥ धूसा सं पततु कृधुकर्णा च क्रोशतु । त्रियंधेः सेनया जिते अरुणाः सन्तु केतवः ॥ ७ ॥ धूमऽअर्थ । सम् । पततु । कृधुऽकृण । च् । क्रोशतु । त्रिऽसंधेः । सेनया । जिते । अरुणाः । सन् । केतवः ॥ ७ ॥ शत्रुसंबन्धिनी सेना धूमाक्षी धूमेन मायामयेन आवृतानि अणि चह्नांषि यस्याः सा तथोक्ता । “ बहुत्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् घच्’’ इति घच् समासान्तः । ‘षिङ्गौरादिभ्यश्च” इति डीष् ८ । ता दृशी सती सं पततु सम्यग् निपद्यताम् । तथा कृषकर्णी अल्पश्रोत्रा पटहध्वनिना हतश्रवणसामर्थं च सा परकीया सेना कोशतु आक्रो शतु । इतिकर्तव्यतामूढा भवतु । इत्थं त्रिगंधेदेवस्य संबन्धिन्य। सेनया परकीये बले जिते जेतव्ये सति तत्संबन्धिनः अरुणाः अरुणवर्णाः केतषः ध्वजाः सन्तु भवन्तु । यद्वा धूमैरीणि आवृण्वती कृत्या धूमाक्षी । सा सं पततु शत्रुसेनां समागच्छतु । तथा कृषकर्णीं । कुधु इति अ स्यनाम । कर्णयोः अल्पत्वापादिका श्रवणशक्तेर्विहन्त्री कृत्या धुकर्णीं । सा च भीत्युत्पादनाय क्रोशतु । एवं त्रिोः सेनया परकीये बले जिते सति तदीयाः केतवः अरुणाः रुधिरेणाक्ताः अरुणवर्णा भवन्तु ॥ अष्टमी । अवयन्तां पक्षेणो ये बर्यास्यन्तरिक्षे दिवि ये चरन्ति । श्वापदो मक्षिकाः सं रैभन्तामामाद् गृध्राः कुणपे रदन्ताम् ॥ ४ ॥ अवं । अन्ताम् । पक्षिणः । ये । वयांसि । अन्तरिक्षे । दिवि। ये। चरन्ति। १ B wait or wamya. I wi। A B C D E K k R S v c< De P */ C), ३ P P = तव । 'e १ it cः । १२ पंततु in A B B C D E K K BSc: D८३ B रंभ न्ता।. 1 with A B C D E K K R = v ~= D %