पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ° ५, सू० ११.] ४६९ एकादशं काण्डम् । वनस्पतीन वृक्षान् । बानस्मत्थान वनस्पतिविकारान । ओषधीः श्री हियवाद्याः । [ उत ] वीरुधः विरोहणशील आरण्याः । गन्धर्वाप्सरसः गन्धवन् िअष्ररसश्च सर्वान् विकृतवेषन् भुजङ्गान् देवान् पुण्यजनान् य झान पितृन् मृतान् पूर्वपुरुषान् मायामयान । तान् सर्वान् हे अर्धदे त्वं शत्रुभ्यो दृष्टिविषयान् कुरु । उक्तार्थम् अन्यत् ॥ पञ्चमी । ईशां व मरुतो देव आंदियो ब्रह्मणस्पति: । ईशां व् इन्द्रश्चाग्निर्थे धाता मित्रः प्रजापतिः । ईशां व् ऋर्षयंश्चकुरमित्रेषु समीक्षयंन् रतेि अंबँधे तवें ॥ २५ ॥ ईशाम् । वृः । मरुतैः। दैवः । आदित्यः । ब्रसंणः । पतिः । ईशाम् । वः । इन्द्रः। च । अग्निः। च । धाता । मित्रः । प्रजापतिः । ईशाम् । वः । ऋषयः । चक्रुः । अमित्रेषु। सम्ऽईक्षयंन्। तेि । अङ्दे। तव ॥ २५ ॥ १८ ५ हे शत्रवः वः युष्माकं मरुदाद्य देवाः । प्रत्ययश्रवणसामर्थात चक्रु रितिं अन्ते भूयमाणं सर्वत्र संबध्यते । ईशां चक्षुः ईश्वराः शिक्ष्टुका भव तु । तथा इन्द्रश्च अग्निश्च इत्यनुकान्ताश्च देवाः हे शत्रवः [वः] युष्मान् ईशां चक्रुः ईश्वराः युष्माकं नियन्तारो भवन्तु । तथा ऋषयः अथर्वा अंशःप्रभृतयः ईशां चक्रुः ईश्वरा: शिक्षका भवन्तु । ॐ ईश ऐश्वर्यं । इजादेल गुरुमतोनृच्छः” इति आम् प्रत्ययः । ‘‘आम्प्रययवत् कृङ्गोदुग्न योगभ्य’ इत्यनुप्रयुज्यमानस्य करोतेः आत्मनेपदाभावश्छान्दसः ॐ । हे अबँदे अमित्रेषु अस्मदीयेषु शत्रुषु तत्र रदिते दन्तैर्विलेखने खादने सति तत् समीक्षयन् । ४ व्यत्ययेन एकवचनम् ४: । अवलोकयन्तो दे वाद्यः । ईशां चक्रुः इति संबन्धः । १ 3 घं. I $ ’ मरुताद्या. २४