पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८२ अविजिद् धूमशिखा जयंन्तीर्थन्तु सेनंथा ॥ १९ ॥ मऽव्लीनः । मृतिः । शाम् । हृतः । असिचः । निऽउँदे । अग्निऽह्निः। धूमऽशिखः । जयन्तीः । यन्तु । सेनंया ॥ १९ ॥ हे न्यधंदे अमित्रः अस्मदीयः [ शत्रुः ] प्रव्लीनः अभीतः मृदितः सं पिंष्टगात्रः हतः गतासुः शयाम् शेताम् । ¥ ‘लोपस्त आत्मनेपदे पु “ इति तलोपः । व्ली भये । अस्मातमपूर्वात् कर्मणि निष्ठt । त कारस्य नव हैं । अग्निजिह्वाः अनेज्वलाः धूमशिखाः धूमप्ररो हाः मायावशात् त्वयोपादिताः जयन्तीः शत्रुबलं जयन्यः सेनया अस्म दीयया सह यन्तु गच्छन्तु ॥ दशमी । तयोर्युद्धे प्रणीतानामिन्द्रों हन्तु वरंवरम् । अमित्रणां शचीपतिर्मामीषां मोचि कश्चन ॥ २० ॥ (१६) तयां । अर्जुदे । मऽनृतानम् । इन्द्रः । हन्तु । वरम्ऽवरम् । अमित्रणम् । शुचीऽपर्ति: । मा। अमीषांम् । भोवि। कः। चन।। २९ ॥ ।। हे अर्जुदे वैया मणुशानाम् युद्धरङ्गभन प्रच्यवतानाम् । ‘‘ल सतनिषन्ननुन्नम्मतूर्त” इति निपातनात् निष्ठानत्वाभावः » । अपि त्राणाम् शतृणां शचीपतिः शच्याः पतिः इन्द्रः वरंवरम् श्रेष्ठंश्रेष्ठं हन्तु मारयतु । अमीषां शत्रुणां मध्ये कश्चन कश्चिदपि मा मोचिं मा सु च्यताम्रं क्रमशः सय हन्यताम इत्यर्थः । * मुल्ल. मोक्ष इत्यस्मात् कर्मणि माडि लुङ् । ‘‘चिण् भावकर्मणोः' इति क्लेश्चिण् आदेशः

  • चिणो लक ’’ इति तशब्दस्य लुक् ब् ॥

[ इति ] पञ्चमेनुवाके द्वितीयं सूक्तम् ॥ “उत् कसन्तु हृदयानि” इति सूक्तस्य शत्रुजयकर्मणि विनियोग उक्तः ॥ तत्र प्रथम ।। उत्कंसन्तु हृदयान्यूर्वेः प्राण उदषतु । चि मा मुख्यताम् at has a blank 1ace for aulout seven lettetes instead. ४छ S' .) }I/x ७