पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ° ४. स्° १०•] ४६ ॐ एकादशं काण्डम् १६३ श्रद्धा अज्ञानाभावः अभिलाषराहित्यम् एतानि सर्वाणि शरी परुषस्य रम अनु प्राविशन् । तद् आश्रित्य प्रादुर्भवन्तीयर्थः । तृतीया । विद्याश्च वा अवैद्यश्च यश्चान्यद्भुपदेश्यम्। शरीरं ब्रह्म प्राविशद्वचः सामाथो यर्जुः ॥ २३ ॥ विद्यः। च । वै । अविद्यः । च । यत् । च। अन्य। उपऽद्देश्यसि। शरीरम् । ब्रह। म। अविशत् । ऋचः। सामं । अथो इति । यीः ॥२३॥ विधाः शास्रजनितज्ञानानि । अविद्याः अज्ञानानि । यच्चान्यत् वस्तु उपदेश्यम् उपदेशंसमधिगम्यं विद्याविधानाम् आश्रयभूतं तच्छब्दं ब्रह्म पुरुषस्य शरीरं प्राविशत् । परापश्यन्त्यादिरूपेण तत्रैव प्रादुर्भवतीत्यर्थः । अथो अपि च ऋक्सामयजुरात्मकास्त्रयो वेदाः पुरुषशरीरम् अनु भा विशन् । यथा ऋगादीनां पृथगुपादानात् तदङ्गभूताः पुरणादयो विद्या शब्देन विवक्षिताः । अविद्याशब्देन च वेदविरुद्धगमाः ॥ चतुर्थीं ॥ आनन्दा मोदः प्रभुदभीमोदुमुदंश्च ये । हुसो नैरिट् ननि शीमनु प्रविंशन् ॥ २४ ॥ आऽनन्दाः । मोदाः। पुऽमुदः। अभिमोऽमुदः। च । ये । हुसः । नारिंटt । नृत्तानेि । शरीरम् । अत्रं । प्र। अविशन् ॥ २४ ॥ पूर्वार्धच व्याख्यातः[११ .९.२६]। इसः हासः । झसे - सने । ‘‘स्वनहसोव’” इति भावे अप् + । सुंरिष्टः मनुष्यस्य इ १ B प्रमोशं". १ye with A B C D E E K K K v c . २ K नुरिg. J नgिt। We with A B B C D E F R S P VV c; Ct DrHe iyaq a Might not have hat are Matajklmn , }.cfore hi} , Viatteer' नुरिgt inty In }f!) (rice VT. 1 . 2; also ys. हैe. 6), नुः इष्टा ean havlly le the text, as taken y fiyuga, who necenas hear: inferior to the unanimous te{१y of th MISS. 1 B’ एतखर्चम् fore eतानि सर्वाणि . * $ उपदेश्य° १