पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५८ अथर्वसंहिताध्यै मरणधर्माणम् सर्वं शरीरं संसिच्य अनुज्ञा' आr¢कृस्य पुरूथम पुरुषाकृतिं कृत्वा तम् आविशन् प्रविष्टवन्तः । यावत् शरीरे प्र निवसन्ति ता वन्तं कालं प्राणाधिष्ठितं शरीरं सर्वव्यवहारक्षमं भवति । तस्मात् प्राण देवाः पृथिव्यादिपञ्चभूतमात्राभ्यः समुद्धृतं प्रागुदीर्तिकंशस्थ्यादिधतुमयं पुरुषशरीरं प्रविश्य वर्तन्त इत्यर्थः । चतुथ ॥ अरू पादवर्यवन्तौ शिरो हस्तावथो मुखम् । पृष्टीवेंजेंडे पाश्र्वे कस्तात् समंदधदृषिः ॥ १४ ॥ ऊरू इति । पादौ । अष्ठीवन्तौं । शिरः। हस्तौ । अथो इति । मुखीम्। पृष्टीः। बीछे ३ इति । पूर्वं इति । कः । तत्। सम् अत्ऋर्षि: १४ ऊरू जान्वोरुपरि वर्तमानौ । पादौ तयोरधस्ताद्गौ । अष्ठीवन्तौ ऊरुपादयोर्मध्यस्वे जानुना । शिरः मूर्धानम् । हस्तौ बाहू । अथो अपि च मुखम् आस्यम् । पृष्टीः पृष्ठवंशस्य अभितो वर्तमानाः पर्युः । वर्ज हे एतत्संज्ञौ अवयवौ । उभे पावें । तत् अनुक्रन्तं सर्वम् अङ्गजातं क ऋषेः संधानोपायज्ञानवान् समदधात् परस्परं संहितं संक्षिप्टं कृतवान् । अस्य प्रश्नस्य प्रतिवचनम् उन्नरया क्रियते । पञ्चमी । शिरो हस्तावथो मुखें जिल्लां ग्रीवश्च कीकसः। त्वचा श्रावृत्य सर्वे तत् संधा संमदधान्मुही ॥ १५ ॥ शिरः। हस्तौं । अथो इति । मुखम्। जिल्लाम् । ग्रीवाः । च । कीकंसाः । १ K k c छ 8 पृ. x witl| A BAD Rv C De. २P ४४ CP पूर्छः . . ३ J बुर्जयै इतैि ।. PP वर्ज। इति ।. We with Cr ४ p पार्छन् । इति । corrvc¢e t» या इति. We with P J. ५ P it = lisarga. We with > y. ६ K K V omit the visarga. fi} ( it. old anuscalat any ! • >h cancelled on a new one may Java Man a-crted. We with ABC D E K R & P p = v. ७ B संसद्धा’. A s’ मूर्धा. 2 $’ षणैः