पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये इतः अस्याः पुरोवर्तिन्या भूमेः पूर्वं पूर्वभाविनी अतीतकल्पस्या या भूमिः आसीत् अभवत् । यां पूर्वी भूमिम् अजातयः अद्धा प्रत्यक्षम् अ सन्ति व्याघ्रवन्ति इति अद्धतयः तपःप्रभावसमासादितसार्वयः अती नागतज्ञा महर्षयः । इच्छब्दः अवधारणे । त एव विदुः जानन्ति नान्ये । ताम् अतीतकल्पस्यां भूमिं यो वै यः खल नामया नाममकरे ण तस्यां यद्यद् वस्वस्ति तत् सर्वं नामग्राहं विद्यात् जानीयात् । ना मशब्दात् छन्दसस्थाल प्रत्ययः ॐ । पुराणवित् पुरातनस्य अथेस्य वे दिता स विद्वान् मन्येतं इदानींतनीमपि सर्वा भूमिं मन्येत जानीयात् । ज्ञातुं शक्तोतीत्यर्थः । अष्टमी ॥ कुत इन्द्रः कुतः सोमः कुतों अग्निरजायत । कुतस्त्वष्टा समभवत् कुतो धाताजयत ॥ ४ ॥ कुतेः । इन्द्रः। कुतः । सोमंः । कुतः । अग्निः । अजायत ! कुतैः । त्वष्ट। सम् । अभवत् । कुतैः। धाता । अजायत ॥ ९ ॥ धात्रादयो देवा अजाता आसन्निति उक्तम् । तेषाम् उत्पतिकारणम अनया पृच्छेयते । कुतः कस्मात् कारणाद् इन्द्रः अजायत उदपद्यत । एवम् उप्तरत्रापि योजना । एषां प्रश्नानां प्रतिवचनम् उतरया ऋचा क्रियते । नवमी । इन्द्रादिन्द्रः सोमात् सोमो अनेरग्निरजायत । विष्ट ह जी त्वष्टुर्धातुर्धातार्जायत ॥ ९ ॥ इन्द्रात् । इन्द्रः। सोमत् । सोर्मः। अनेः । अग्निः । अजायत । त्वष्टा । हू । जज्ञे । त्वष्टुः। धातुः। धाता । अजायत ५ ९ ॥ पूर्वस्मिन् कल्पे यादृग्रुप इन्द्रस्तस्माद् इन्द्राद् इदानींतन इन्द्रो जज्ञे । तसमानरूपो जात इयर्थः । एवं सोमात् सोम इन्यादिषु योजना । S' सार्यशाः५ S मन्येते. : S ' पृच्छते. १५४ ( २२ ॥ । ते -- -- --


--