पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ अथर्वसंहितभव्ये षष्ठी । आनन्दा सः मुमुदोंभीमोमुदंश्च ये । उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रितः ॥ २६ ॥ आऽनन्दाः । मोदः । ऽमुदः । अभिमोऽमुदैः। च । ये । उऽशिष्टात । जुक्षिरे । सवें । दिवि । दैवाः। द्विविऽश्रितैः ॥ २६ ॥ आनन्दाः विषयोपभोगजनितः सुखविशेषाः । मोदाः विधयदर्शनज न्या हर्षाः । ॐ मुद हर्षे इत्यस्माद् भावे घञ् ४ । अकृष्ट मुदः प्रमुदः प्रकृष्टविषयलाभजन्या हर्षाः । ये च अभीमोदमुदः आभिमुख्ये न वर्तमानो मोदः अभिमोदः । शं ‘‘उपसर्गस्य ज्यमनुष्ये बहु लम्” इति दीर्घः । अभिमोदेन मोदयन्ति हर्षयन्तीत्यभिमोदमुदः संनिहिताः सुखहेतवः पदार्थाः । ते सर्वे उच्छिष्टाज्जज्ञिरे इति ॥ सप्तमी । देवाः पितरो मनुष्या गन्धर्वाप्सरसश्च ये । उच्छिष्टाज्जज्ञिरे सर्वे दिवि वा दिविश्रित्तंः ॥ २७ ॥ ( ३१ ) देवाः । पितरैः। सुनुष्यादि । गन्धर्वेऽअप्सरसः च । ये । उत्ऽशिष्टात् । जज्ञिरे । सवें । दिवि । देवः । दिविऽश्रितैः ॥ २७ ॥ देयः अष्टौ वसव एकादश रुद्रा इत्येवं गणशो वर्तमानाः । पितरः पैतृलोकनिवासिनः पूर्वपुरुषाः । मनुष्याः मनोः सकाशाद् उत्पन्न म. नुष्यजात्याकान्ताः । ॐ ‘‘सनोर्जातावञ्यतौ षुक् च ” इति मनुशब्दाद् यत् प्रत्ययः पुगागमश्च । ‘’ ति स्वरितः ’ इति स्वरितत्वम् * . । ग न्धर्वाप्सरसः गन्धर्वाः विश्वावसुमभृतयः । अप्सरसः उर्वशीप्रभृतयः । ये च एते देवाद्या अनुक्रान्तास्ते सर्वे उच्छित्रत ब्रह्मौदनोच्छेषणाद् उच्छि ध्यमाणाद् ब्रह्मणः सकाशाद् वा जज्ञिरे उत्पन्नाः । तथा दिवि द्युलो १ १ मई. }te wit}, PJ Cr , २ ॐ ०मर्दः, . We with PJ CP.