पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ° ४. सू° ९.] ४४७ एकादशं काण्डम् । १४१ कामेन काम्यमानेन अभिलषितफलेन तृपुः यजमानं सर्पयन्ति मीण सन्ति । x dप मीणने । ‘‘छन्दसि लुइलिटः” इति वर्तमाने लिट् x ॥ चतुर्थीं । नव भूर्माः समुद्रा उच्छिष्टेधि श्रिता दिवः । आ सूर्यो भात्युच्छिष्टेहोरात्रे ऽपि तन्मथि ॥ १४ ! नवं । भूर्मः । समुद्राः । उत्ऽशिष्टे। अधि। श्रितः। दिवः । आ। सूर्यः। भाति । उत्ऽशिष्टे । अहोरात्रे इति । अपि । तत् । मणेिं ॥१४॥ नव भूमीः नवखण्डात्मिकाः पृथिव्य । समुद्राः सप्तसंख्याकाः । दि वः द्युलोका उपरितनाः । उच्छिष्टे अधि उच्छिष्यमाणे जलणि श्रिताः आश्रिताः । सूर्यश्चायम् उच्छिटे उच्छिष्यभाणे स्वप्रकारे परब्रह्मणि अF श्रितः सन् आ भाति आसमन्ताद् दीप्यते । ‘‘तस्य भासा सर्वम् इदं विभाति” इति अतः [क° व° ५, १५] । अहोरात्रे अपि तद् आश्रित्य आभातः । तद् उक्तं सर्वं मयि भवत्विति ॥ पञ्चमी । उपहेंब्यं विपूवन्तं ये च यज्ञा गुह हिताः । बिभर्ति भर्ता विश्वस्योच्छिष्टो जनितुः पिता ॥ १५ ॥ उपऽहंव्यं । विषुऽवन्तम् । ये । च । यज्ञाः । गुह । हिताः । बिभर्ति । भर्ता । विश्वस्य । उतऽर्शिटः । जनितुः । पिता ॥ १५ ॥ उपहध्यम् एतसंज्ञे सोमयागभ । विषुवन्तम् । गवामयनाख्यस्य सं वत्सरसत्रस्य मासषट्सात्मकयोः पूर्वोक्षरपदायोर्मध्ये एकविंशस्तोमकोनुष्ठेयः १ B B P भूमैिः . We with Ac D E K K R S V P / C° C& De. A B E omit अ in अपि. D० अपि }hanged 1 to rि. } We with A C D K K R S + C५, ३ P p = omit alht isargs, C Cr श्रिता corrected in० शिः, which we adopt. ४ D उपहव्यं . K ky ः हव्यं वैिपू५. De उपहव्यं विधू glhanged to उपहव्यं चिंपू ? we witl A B Bo E R. =C. B C उपऽव्यम् ।. We with PJ.