पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३० अथवेसहभध्ये मातली इन्द्रस्य । सारथिः रथीतम् रथस्य कयेण लब्धम् अमृतम् अमरणसाधनं यद् भेषजं वेद जानाति तत् भेषजम् इन्द्रस्तस्य रथस्य अधिपतिर्देवः अप्सु उदकेषु प्रावेशयत् प्राक्षिपत् । हे आपः यूयं तात मा तलिना कीतम् इन्द्रेण क्षिप्तं भेषजम् औषधं दत अस्मभ्यं प्रयच्छति ॥ पञ्चमं सूक्तम् ॥ इति सायणाचार्यविरचिते अथर्वसंहिताभाष्ये एकादशकाण्डे तृतीथोनुवाकः । चतुर्थोनुवाके षट् सूक्तानि । तत्र आचैस्त्रिभिः सूतैर्बलौदनाख्ये सव यज्ञे हुतशिष्टस्य ओदनस्य सर्वजगत्कारणभूतब्रह्मभेदेन स्तुतिः क्रियते । तत्रैव एषां विनियोगो द्रष्टव्यः । तत्र प्रथमसूक्ते प्रथमा ॥ उच्छिष्टं नामै रूपं चोच्छिष्टे लोक आहितः । उच्छिष्ट इन्द्रश्चाग्निश्च विधेमन्तः समाहृितम् ॥ १ ॥ उत्तऽशिंटे । नामं । रूपम् । छ । उत्तऽशिंष्टे । लोकः । आऽर्हितः । उत्ऽशिष्टे । इन्द्रः। च। अग्निः। च । विधेम । अन्तः। सम्ऽआर्हितम् ॥ १ ॥ उच्छिष्टे । होमाद् ऊध्र्वे शिथ्यते अवशिष्यत इति हुतावशिष्टैः पाश नार्य ओदनः उच्छिष्टः । तस्य देवसृष्टिहेतुत्वं तावच्छूयते हि । ‘‘अ-

    • दितिः पुत्रकामा साध्येभ्यो देवेभ्यो ब्रह्मौदनम् अपचत । तस्या उच्छे

‘‘ घणम् अददुः । तत् पश्चात् । सा रेतोधत । तस्यै धाता चीमा चाजायेताम् इत्यादि [तै° त्रा° १५ १. ९. १]। तथा अंचिन्नेव चेदे मुण्डकोपनिषदि अन्नस्य सर्वजगद्धेतुत समाम्नास्यते । तपसा चीयते ब्रह्म तोन्नम् अभिजायते । अन्नात् प्राणो मनः सत्यं लोकाः कर्मसु नामृतम् ॥ इति [मु° १. १. ४ । तस्मिन् उच्छिद्रं हुतशिष्टे अन्ने नाम नामधेय मकः शब्दप्रपञ्चः रूपम् तेन निरूपणीयः अर्थप्रपञ्चश्व तद् उभयम् अ । S' टुतावशिष्टे . z S हामफ़ेय. A १ 6 6 ११