पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ ६ थबैसंहिताभाष्ये पार्षेयाः पृथिव्याः संबन्धिनो जनाः । » « पृथिव्या आओ इति ‘*नस्येदम’’-अर्थे अञ् प्रत्ययः ? । तथा दिव्याः दिवि भ यः । « <६ शुभगपागुदक्प्रतीचो यत् ’” इति शैषिको यत् प्रत्य यः ) । आरण्यः अरण्ये भयाः यशवः सिंहशार्दूलहरिणाश्वाः । ग्राम्याः गवाश्वमहिषावः । एवंभूता ये पशवः सन्ति तथा अपक्षाः पक्षरहिताः प्राणिनो ये सनि पक्षिणः पक्षवन्तश्च ये सन्ति ते सर्वे नक्ष चारिणो जाताः ब्रह्मचर्यप्रभावाद् उत्पन्ना इत्यर्थः । द्वितीया । पृथक् सर्वे प्राजापूत्याः प्राणानात्ममुं बिभ्रति । तानन्सर्वान् ब्रह्म रक्षति ब्रह्मचारिण्यामृतम् ॥ २२ ॥ धृक् । सर्वे। प्रज्ञाऽपयाः । प्राणान् । आत्मसु । बिभ्रति । तान् । सर्वान् । ब्रह्म । रक्षति । बदऽचारिणि । आऽमृतम् ॥ । २२ ॥ । प्राजापत्याः प्रजापतिना । सृष्टा देवमनुष्याद्यः सर्वे आत्मसु शरीरेषु प्राणान् पृथक् नाना स्वस्वसंबन्धिनं एव बिभ्रति धरयन्नित पोषयन्ति घ । * डुभृञ् धारणपोषणयोः । जुहोत्थादित्वात् शपः क्षुः । ‘अ- दभ्यस्तात् ” इति झस्य अददेशः । ‘‘ भृशम् इa ” इति अभ्यास इचम् छ । तान् सर्वान् प्राणान ब्रह्मचारिणि आचार्यमुखाद् आ भृतम् आहृतम् अध्ययनेन संपादितं व्रल वेदात्मकं रक्षतिं पालयति । ब्रह्मन्दार्यथीतं ब्रह्म सर्वप्राणिरक्षणक्षमम् इत्यर्थः । तृतीया । देवानमेतत् परिपूतमनभ्यारूढं चरति रोचमानम् । तमशतं ब्राह्मणं अहं ज्येष्ठं देवाश्च सर्वे अधूर्तेन साकम् ॥ २३ ॥ बानम् । एतत् । ऽिसूतम्। अनभिऽआरूढम् । चरति । शर्चमानम् । तमत् । तम् : बार्हणम् । ब्रह्म । ज्येष्ठम् । दैवाः। च । सवें । अमृते न ! भकम् ॥ २३ ॥ ११ ८ १ P बिभृति. । ; i8 PJ E t.