पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ ४ अथर्वसंहिताभाष्ये रति विशेषेण पालयति । यस्य राज्ञो जनपदे ब्रह्मचर्येण युक्ताः पु रुषास्तपश्चरन्ति तदीयं राष्ट्रम् अभिवर्धत इत्यर्थः । यद्वा राज्ञः कर्म व्यायेन कालविशेषेषु श्रुतिस्मृत्युदितं ब्रह्मचर्यं तपोऽनुतिष्ठन् राजा तेनैव ब्रह्मचर्येण तपसा राखटं पालयतीत्यर्थः । आचायपि जलचर्येण नियमेन ब्रह्मचारिणम् शिष्यम् इच्छते आमनोभिलष्यति । ब्रह्मचर्यनियमस्थमेव आचार्य शिष्या उपग्दच्छन्तीत्यर्थः । ॐ & इषु इच्छायाम् । व्यत्ययेन आत्मनेपदम् । ‘‘ इषुगमियमां छः’ इति. छपम ४ ॥ अष्टमी ॥ ब्रह्मचर्येण कन्या३ युवनं विन्दते पतिम् । अनवान् व्रह्मचर्येणाश्वों घासं जिगीर्षति ॥ १७ ॥ ब्रह्ऽचर्येण । कन्या । युवानम् । विन्दते । पतिम् । अनन् । ब्रह्मऽचर्येण । अर्थः । यासम् । जिगीषेति ॥ १४ ॥ अत्रापि ब्रह्मचर्यं प्रशस्यते । कन्या अकृतविवाहा स्त्री ब्रह्मचर्यं चरन्ती तेन ब्रह्मचर्येण युवानम् युवत्वगुणोपेतम् उत्कृष्टं पतिं विन्दते लभते ॥ किं बहुना पशु जातिरपि ब्रह्मचर्येण स्वाभिलषितं फलं लभत इत्याह अ नद्वान् इति । अनवान् अनो वहन् पुंगवः ब्रह्मचर्येण ऊर्ध्वरेतस्कत्वादिना धर्मेण अनोवहनादिकं स्वकार्यं निर्वर्तयन् उत्कृष्टं पतिं लभते । तथा अश्वः ब्रह्मलचर्येण घासम् भक्षणीयं तृणादिकं जिगीषंति भक्षितुम् इच्छति ॥ नवमी । ब्रह्मचर्येण तपसा वा मृत्युमपश्रत । इन्द्रों ह ब्रह्मचर्येण दैवेभ्यः स्वधराभैरत् ॥ १९ ॥ बद्ऽचयेण । तपसा । दैवाः । मृत्युम् । अपं । अभत । इन्द्रः । हृ । ब्रह्ऽचयेण । देवेभ्यः। स्वः। आ । अभरत् ॥ १९ ॥

5 जिगीषति, V A B C D E K cv जिगीषति. We witl K R scs. २ P हैं जिगीं

in = } . In {yala as to the repha. ३ B B ( D पfत. J ce. ज{{षले. ' E S३ fr १. : wi!! K K V C.