पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ अ०३. सू° ७.४६ ५ एकादशं काण्द्रम् । १ ०९ दिवः द्युलोकस्य पृष्ठ उपरिभाग अर्को के अधः भूलोके अश्यः एको निधिर्वेदकः गुहा गुnथा. अचार्थहृदयरूपयां निक्षिप्तः । अ भ्यः अपरे निधिस्तप्रतिपाद्यदेवतारूपः परः परस्ताद् उपरि देशे गु हायां ज्ञातुम् अशक्ये स्थाने निक्षिप्तः । मालणस्य अधीतवेदस्य संब निधनौ तौ निहितौ निक्षिप्रै निधी स्वचा तपो सूक्षचर्यनियमेन रक्षति पालयतेि । विद्वान् वेदार्थरहस्याभिज्ञः तत शब्दतदर्थाभकं नि धिङ्ग्यं केवलम् निष्प्रपञ्चं ब्रह्म कृणुते कुरुते । स्वात्मभूते परत्रहाणि वे दराशेस्तदर्थस्य च अध्यस्तयेन अधिष्ठानभूतं बलेव ताड्रयेण साक्षाक रोतीत्यर्थः । [ इति ] दूतीथेनुवाके प्रथमं सूक्तम् ॥ डेयर् ५५ ॥ अर्वागम्य इतो अन्यः पुंथिव्या अभी समेतो नभसी अन्तरेमे । तथोः श्रयन्ते रश्मयोधिं दृढास्ताना तिष्ठति तपसा ब्रह्मचारी ॥ ११ ॥ अर्वाक् । अन्यः । इतः । अन्यः । पृथिव्यः । अमी इति । समऽएतैः। न भसी इति । अन्तरा । इमे इति । तयोः। अयन्ते । रश्मयंः । अधि। दृढाः। तान्। अ। तंप्रति । तपसा । ब्रह्मचारी ॥ ११ ॥ इतः अस्याः मृथिव्या अर्वाक् अधःप्रदेशे अन्यः एकोनिः अनुद्यत्सू य' तमको वर्तते । अन्यः अथरः पार्थिवोऽग्निः पृथिव्या उपरि वर्तते । ततः सूर्य उदिते सति इमे नभसी अस्तरा । अनयोर्योगपृथिव्योर्मध्ये ता बी समेतः परस्परं संwrते भवतः । ‘‘अन्तरान्तरेणयुक्ते’’ इ ति द्वितीय ¢ ? तयोः सूर्याश्योः संबन्धिनो रश्मयः परस्परसंमे लनेन अतिदृढः श्रयन्ते धबापृथिव्यौ आश्रयन्ति । ८८ वैश्वानरो यत्तते सूर्येण ” इति हि { °१. ९४१] निगमः । इयम् अग्निह्नयोपेतां तै

  1. ब्रह्मचारी तपस तपोमहिला आ तिष्ठति अधितिष्ठति । अद्भि

तस्या अधिदेवता भवतीत्यर्थः ।