पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ ०४ संभथसभा तृतीया । आचार्य उपुनर्यमानो ब्रह्मचारिणं कृणुते गर्भमतः । तं रात्रस्तिस्र उदरे बिभर्ति तं जातं द्रष्टुमभिसंयन्ति देवाः ॥ ३ ॥ आrऽचार्यः । उपृऽनयमानः । ब्रह्मऽचारिणीम् । कृणुते । गर्भम् । अन्तः। तम् । रात्रः। तिस्रः। उदरे । बिभर्ति । तम् । जातम् । द्रष्टुंम्। अभिs संयन्ति । देवाः ॥ ३ ॥ ब्रह्मचारिणम् माणवकम् उपनयमानः स्वसमीपम् उपगमयन आचा यैः अन्तः विद्यशरीरस्य मध्ये गर्भ कृणुते करोति । ५ उपनयमा न इति । ‘संमाननोसंजनाचार्यकरण’ इति आत्मनेपदम् $ । तं गर्भभूतं ब्रह्मचारिणं तिस्रो रात्रीः । ‘०आयन्तसंयोगे ” द्विती या छ । तावत्कालपर्यन्तं त्रिरात्रम् उदरे आत्मीये बिभर्ति धारयति । चतुर्थे दिवसे जातम् विश्वमयशरीराद् उत्पन्न तं ब्रह्मचारिणं द्रष्टुम् अव लोकयितुं देवा अभिसंयन्ति अभिमुखं संभूय गच्छन्ति । उपनयनसंस्का रेण माणवकस्य आचार्यसकाशाद् उत्पतिं भगवान आपस्तंम्बोपि आ ह स्म । ‘’स हि विद्यतस्तं जनयति । तच्छेष्ठं जन्म । शरीरमेव मा तापितरौ जनयतः”’ इति आप° ध०१, १. १५-१७ ॥ चतुर्थी । इयं सुमित् घृथिवी द्यौर्धितीयोतान्तर्दिं सुमिधा पृणाति । ब्रह्मचारी समिधा मेखलया श्रमेण लोकांस्तपसा पिपर्ति ॥ ४ ॥ इयंम् । सम्ऽइत् । पृथिवी । यौः । द्वितीय । उक्त । अन्तरिक्षम् । सम्ऽइ ध। पृणाति । ब्रह्मऽचारी । सम्ऽइध । मेरीलया । श्रमेण । लोकान् । तपसा । पिप र्ति ॥ ४ ॥ पूर्वं ब्रह्मचारिणो माहात्म्यकथ नपुरःसरं तदुत्पतिरभिहिता । अधुना १ P इढम्. We with PJ .

9