पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९६ अभ यः । ते । प्राण । इदम् । वेद । यस्मिन् । च । असिं । प्रतेिऽस्थितः । सवें । तस्मै । बलिम्। हरान् । अमुष्मिन् । लोके । उत्नंऽमे ॥ १३ । हे प्राण ते विदीयम् इदम् उदितं माहात्म्यं यो वेद जानाति यस्मि श्च विदुषि त्वं प्रतिष्ठितोसि उदीरितमहिमोपेतत्वेन भाव्यमानो भवसि तस्मै विदुषे सर्वे देवाः अमुष्मिन् स्वर्गे उत्तमे उत्कृष्टतमे लोके बलिम् अमृतमयं भागं हरा हरन्ति । ५ हरतेर्लटि आडागमः । ‘‘ इतश्च लोपः' इति इकारलोपः । संयोगान्तलोपः ५ ॥ नवमी ॥ यथां प्राण बलिष्ठतस्तुभ्यं सर्वाः प्रजा इमाः । एवा तस्मै बलिं हरान् यस्यां शृणवत् सुश्रवः ॥ १९ ॥ यथां । प्राण । बलिऽहतः । तुभ्यम्। सव:। ऽजाः । इमाः । एव । तस्मै । बलिम् । हरान् । यः । त्वा । शुणवेत् । सुऽश्रवः ॥ ॥ १९ हे प्राण सर्वा इमाः प्रजाः देवतिर्यङआनुष्याद्यः यथा येन प्रहारेण शुभ्यं वदथं बलिहृतः बलेर्मोक्तव्यस्य अन्नस्य हर्तारः उपहर्तारो भवन्ति एव एवं तस्मै विदुषे बलिं हरान् हरन्तु प्रयच्छन्तु । हे पुंश्रुवः शृण्वन प्राण त्या त्वां यः शृणवत् शृणुयात् तव माहात्म्यप्रतिपादकं मन्त्रजातं श्र वणेन्द्रियेण जानीयात् । तस्मै इति संबन्धः । ॐ शृणवत् इति । श्रु श्रवणे । अस्मात् लेटि अडागमः ।। ‘‘श्रुवः शृ च ’” इति झुप्रत्ययः शू भावश्च । शूशुव इति । तस्मादेव । धातोर्लिटः कसुः ॐ ॥ । दशमी । अन्तर्गर्भश्चरति देवतास्वाभूतो भूतः स ज जायते पुनः। स भूतो भव्यं भविष्यत् पिता पुत्रं प्र विवेश शचीभिः ॥ २० ॥ (९३) अन्तः। गर्भः। चरति । देवतांस। आऽभूतः । भूतः । सः । ॐ इतेि । जायते । पुनः। १ K v विवे. We with A B C D E F G C«. 3 सर्वविदुये.