पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहितायां ए॒वा स॒पत्वं मम म क्षिणीहि न्यर्पिम पूर्वोन जातोँ उ॒ताप॑रान् वर॒णस्वाभि र॑क्षतु ॥ १५ ॥ 1 यथा॑ । वातैन । प्र॒ऽक्षणाः | वृक्षाः | शेरै | निऽअर्पिताः । ए॒व । स॒ऽपना॑न् । त्वम् । मम॑ । प्र । क्षिणीहि । नि । अर्पय । ७४६ पूर्वीन् । जातान् । उ॒त । अपरान् । वरणः । त्वा । अभि | रक्षतु ॥ १५ ॥ तांस्त्वं प्रच्छिन्द्धि वरण पुरा दि॒ष्टात् पु॒रायु॑षः । ये य ए॑नं प॒शुषु॒ दिप्स॑न्ति॒ ये चा॑स्य राष्ट्रप्सवः॑ः ॥ १६ ॥ तान् । त्वम् । प्र । छिन्द्धि । वरण | पुरा । वि॒िष्टात् । पुरा | आयु॑षः । । ए॒न॒म् । प॒शु॒षु॑ । दि॒प्स॑न्ति । ये । च॒ । अ॒स्य॒ । राष्ट॑ऽवि॒प्सवः॑ः ॥ १६ ॥ यथा॒ सूर्यो॑ अति॒भाति॒ यथा॑स्मि॒न् तेज आहि॑तम् । एवा में वरणो मणिः कीर्ति भूर्ति नि यच्छतु तेज॑सा मा समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा ॥ १७ ॥ • यथा॑ । सूर्यः । अति॒ऽभाति॑ । यथा॑ । अस्मि॑न् । तेजः । आऽर्हितम् । ए॒व । मे॒ । वरणः । म॒णिः । कीर्तिम् । भूति॑िम् । नि । य॒च्छतु । तेज॑सा । मा॒ा । सम् । उ॒क्षतु । यश॑सा । सम् । अन॒क्तु । मा ॥ १७ ॥ यथा॒ यश॑श्च॒न्द्रम॑स्यादि॒त्ये च॑ नृ॒चक्ष॑सि । ए॒वा मे॑० ॥ १८ ॥ यथा॑ । यश॑ः । च॒न्द्रम॑सि । आ॒दि॒त्ये । च॒ । नृ॒ऽचक्ष॑सि ॥० १८॥ यथा यश॑: पृथि॒व्यां यथास्मि॑िन् जा॒तवे॑दसि । ए॒वा० ॥ १९ ॥ ● । यश॑ः । पृथि॒व्याम् । यथा॑ । अ॒स्मिन् । जा॒तवे॑दसि ॥०॥ १९ ॥ यथा॒ा यश॑ः क॒न्याया॒ यथा॒स्मिन्संभृ॑ते॒ रथे॑ । ए॒वा० ॥ २० ॥ (८) ● । यश॑ः । अ॒न्यायाम् | यथा॑ । अ॒स्मिन् । स॑म्ऽभृते । रथे॑ ॥ ॥ २० ॥ ( ८ ) यथा॒ यश॑ः सोमपी॒थे म॑धुप॒ यथा॒ यश॑ः । ए॒वा० ॥ २१ ॥ ●। यश॑ः । स॒म॒ऽप॒थे । म॒षु॒ऽ । यथा॑ । यः ॥ २॥ २१ ॥ . यथा॒ यशो॑ग्निहो॒त्रे वषट्का॒ारे यथा॒ा यश॑ः । ए॒वा० ॥ २२ ॥ १ DB C स॒पत्नं॒॰. We with AŚKKRVDe. २ A B जातें. ३ B यथास्मिन्ते. ४ K यथास्सिं. ५ Sone with all our Juthoritips. Rw read यश अग्नि,