पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१० अथर्वसंहिताभाष्ये नः अस्मदर्थ प्र वोचः प्रकर्षेण ब्रूहि यष्टव्यदेवतास्वरूपं सम्यग् ज्ञाला ब्रू- हि । इहेहं ब्रूहीति पुनर्वचनम् आदरार्थम् । तथाहिं देवतास्तुतिकरण- विषये. मन्त्रद्रष्टुः स्वात्मानम् अभिमुखीकृत्य वचनं शाखान्तरे समाम्नाय- अमिं स्तुहि दैववातं देवश्रवः” इति [ ऋऋ० ३.२३.३] ॥ ते । 66 चतुर्थी ॥ अया विष्ठ जनयन कवैराणि स हि घृणिरुरुर्वराय गा॒तुः । स प्रत्युदैद् धरुणं मध्वो अञं स्वया॑ त॒न्वा तन्व भैरयंत ॥ १ ॥ अ॒या । वि॒ऽस्था । ज॒नय॑न् । कवैराणि । सः । हि । घृणिः । उ॒रुः । वरा॑य । गा॒तुः । सः । प्रति॒िऽउदैन् । धरुण॑म् | मध्वः॑ । अन॑म् | स्वया॑ । त॒न्वा । त॒न्वम् । ऐरयतं ॥ १ ॥ 18: 66 तृतीयाया याजादेशः । 'हलि लोपः" इति उक्तरीत्या विष्ठाँ: । विविधं तिष्ठतीति । अया अनया । लोपः । " X“किप् अयम् । ॐ प्रथमाया आकार: 5 । सर्वात्मभावेन स्थित इत्यर्थः । अथवा अया अयं प्रजापतिः विष्ठा वि श्वात्मना स्थितः कर्वराणि । कर्मनामैतत् । यज्ञादिकर्माणि कार्यजातानि वा जनयन् उत्पादयन् वर्तते । स प्रजापतिः घृणिः दीप्यमानः । ण दीप्तौ । औणादिक इन् प्रत्ययः ४ । लाय । ४ ताद चतुर्थी । उरुः महान् गातुः मार्गः । फलप्राप्ते: अयमेव साधनान्तरनिरपेक्षो महान् उपाय इत्यर्थः । हिशब्दो हेतौ । यस्मात् फलप्राप्तिमार्गः तस्मात् स तादृशो धरुणम् धारकं चिरका- लं भगवेनावस्थायि मध्वः मधुनः । म. ध्रुवद् आस्वाद्यस्य फलस्य अग्रं सारं र्थः । प्रत्युद्गमयति स्तोतृभ्यः । इति किप् । घृ- वराय वरणीयाय कर्मफ- ४ नुमभावश्वान्दसः ४ । प्रत्युदैन । ४ अन्तर्भावितण्य- ४ एतेश्छन्दसो लुङ् । गा- १ B विष्वा २ K KP Pत् or उ. Rन्त. We with A Ś ( which chaige °तू to ह) alBBDRJVC. Cr whiclh ha re alrealy ’त. is' इहैव. 'S' तथापि 3S भगात्वेन..