पृष्ठम्:अथर्ववेदभाष्यम् भागः २.pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

'मन्त्र १॥४॥ (२८०) अथर्ववेदभाष्ये २० २१ [ ५६ ] वायो यत्त शोचिरतेन तं प्रति शोच थी ३' स्मान् द्वष्टि यं वयं ट्विष्मः ॥४॥ वायो । इति । यत् । ते । शोचिः । तेन । तम् । प्रति । शोच। यः । अस्मान् । द्वेष्टि । यम् । त्यस् । द्विष्मः ॥ ४ ॥ भाषार्थ-(वायो) हे पवन [ पवन तत्व] (यत्) जो (ते) तेरा . (शोचिः) शोधन शक्ति है, (तेन ) उस से (तम् ) उस [दोप] को (प्रति शोच ) शुद्ध कर दे, (यः ) जो (अस्मान ) हम से.. भावार्थ- -मन्त्र के समान ॥४॥ वायो यत्ते तेजस्तेन तमते जसै कृणु यो ३' स्मान् वष्टि यं यं विष्मः ॥ ५॥ वायो इति । यत् । ते । तेजः। तेन । तम् । अते जसम् । कृणु । यः । अस्मान् । द्वेष्टि' । यस् । वयम् । द्विष्मः ॥५॥ भाषार्थ-(वायो) हे पवन [पवन तत्व ] ( यत् ) जो (ते) तेरा (तेजः) तेज है, (तेन ) उस से (तम् ) उस [दोष को (अतेजसम् ) निस्तेज (कृणु ) कर दे, (यः ) जो (अस्मान् ) हम से (द्वेष्टि ) अमिय करे, [अथवा] (यम् ) जिस से (वयम् ) हम (द्विप्मः ) अप्रिय करें ॥५॥ भावार्थ- -मन्त्र के समान ॥५॥ सूक्तम् २१ ॥ १-५ । सूर्यो देवता।१-४ साम्नी त्रिष्टुप् , ५ साम्नी जगती छन्दः॥ कुप्रयोगत्यागायोपदेशः-कुप्रयोग के त्याग के लिये उपदेश ।। सूर्य यत्ते तपस्तन तं प्रति नप यो ३' स्मान द्वेष्टि यं वयं विष्मः ॥ १॥