पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू०६। प्रथमं काण्डम् (४७) ऐषा यज्ञमुत वक़ ददु ऽहं रायस्पोषमुत चित्ता- न्यग्ने। सुपत्नों अस्मदर्धरे भवन्तूत्तमं नाकुमधि रोहयेमम् ॥ ४॥ आ। एषाम् । यज्ञम् । उत । वचः। दुई। अहम् । रायः। पोर्षम् । उत । चित्तानि । अग्ने । सु-पत्नः ।स्मत् । अर्धरे। भवन्तु । उत्-तुमस् । नाकम् । अधि। रोहय । इमस् ॥ ४॥ ___ भाषार्थ-(अग्ने) हे परमेश्व ! (पपाम् ) इन के [अपने लोगों के दिये (यशम् ) सत्कार, (उत) और (वर्च:) तेज, (रायः) धन की (पोषम् ) चढ़ती (उत) और (चित्तानि) मानसिक चलो को (अहम् ) में (आद्रदे) ग्रहण करता हूं। (सपत्नाः) वैरी लोग (अस्मत् ) हम से (अधर) नीचे (भवन्तु) होवें, (उत्त- मम् ) अति ऊंचे (नाकम् ) सुख में (पनम् ) इसको [मुझे] (अधि) ऊपर (रोहय) चढ़ा ॥ ४॥ भावार्थ-बुद्धिमान नीति निपुण पुरुष अपने पक्षवालों के किये हुये उपकार, और सत्कार को सधन्यवाद स्वीकार करे और विपक्षियों को नीचा दिखा कर अपनी प्रतिष्ठा बढ़ाचे ॥ ४ ॥ इस मन्त्र का उत्तरार्ध मन्त्र २ का उत्तरार्ध है ॥ ४-एषाम् । स्वपुरुषाणाम् । यज्ञम् । यजयाचयतविच्छप्रच्छरक्षो नङ् । पा० ३१३१६० । इति यज देवार्चादानसङ्गतिकरणेषु-नङ । पूजाम, कीर्तिम् । वर्चः । सर्वधातुभ्योऽसुन्। उ० ४ । १८४ । इति वर्च दीप्तौ-असुन् । नित्त्विात् आधुदाचः । वर्चः; अन्ननाम-निघ० २१७ ।रूपम । तेजः। श्रा-ददे । पाङ पूर्वात् बुदाम् ग्रहणे-लट् । अहं गृहणामि, स्वीकरोमि। रायः। राते । उ०२ । ६६ । इति रा दाने डै प्रत्ययः, रे। धनस्य । पोषम् । पुष पुष्टौ-घन्। पोपणं वर्धन समृद्धिम् । रायस्पोषस् । पछ्याः पतिपुन० 1 पा० ८१३ १५३। इति विसर्गस्य सः।चित्तानि।चित ज्ञाने-क। मनांसि नामसवलानि। अग्ने म० ३ । हे परमेश्वर । सपना........."इभम् । व्याख्यानम् २॥ ...