पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू० । - - प्रथमं काण्डम् (४१) की] (उत) और (अवरम् ) नोची (शिर की] (अदि) आंख को (पातय) निका- लदे ॥ ३॥ भावार्य-सोमप] अमृत पीने हारा अर्थात् शान्त स्व माव यशस्वी राजा दुष्टों का नाश करे और पकड़ लावे । निन्दा फैलाने हारे मिथ्याचारी शन को नष्ट नष्ट करने कि वह पापी शपने मन के भीतरी कुविचार और वाहिरी कुचेष्टा और पाप कर्म छोड़दे ॥ ३ ॥ यत्रै पामग्ने जनिमानि वेत्थ गुहा सुनामत्रिणा जातवेदः । तांस्त्वं ब्रह्मणा वाधानो जुह्ये पां शनुतह सग्ने ॥४॥ यत्र । र पाम् । अग्ने । जनिमानि । वेत्यं । गुहो । सुताम् । अत्रिणीम् । जात-वे दुः। तान् । त्वम् । ब्रह्मणा। ववृधानः । जहि । एषाम् । शत-तहम् । अग्ने ॥ ४ ॥ भावार्थ-(जानवेदः) हे अनेक विद्या वाले या धन वाले ! (अग्ने) अग्नि हरिमस्वरूप राजन् ] (यत्र) जहां पर (गुहा) गुफा में (सताम् ) वर्तमान (पपाम्) इन (अभिरणाम् ) उदर पोपकों के (जन्मा नि) जन्मों को (वेत्थ) तु जानता हुन हिंसागत्योः-लोट् नाशय । प्र-जाम् । जनम्। मनुष्यान् । नयस्व । प्रानय । निः । पेण, अपचादेन । निषेधेन । स्तुवानस्य । म०२। स्तुषतः शत्रोः । पातय । पन अधोगती-णिच् लोट् ! अधोगमय, च्यावय । परम् । दोग्ए । पा० ३।३।७। इति पु-पालने वृत्तौ च-अप टिम् ।उच्चम् । संक्षि। अनित । उ० ३ ॥५६॥ इति अशु व्याप्ती-किस ! यहा । अतू व्याप्ती- इन् । चक्षुः, नेमम् । अवरम् । प्रतिवृष्टनिश्चिगमश्च । पा०३।३।५८ इति न+य घरग-अप । न वियत इति । निकृष्टम् , नीचम् ॥ ४-अन । अग्निवत् तेजस्थिन् राजन् । जनिमानि । जनिमृङ्भ्यामिमनिन् । उ०४१ १४६ । इति जनी प्रादुर्भाव-इमनिन । जन्मानि, उत्पसिकारणानि, ।