पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१७). अथर्ववेदमाध्ये सू० ३५॥ और वायु के समान वेग वाले, और अग्नि के समान तेजस्वी विद्वान् महात्मा उस पुरुषार्थी मनुष्य के सदा शुभचिन्तक होते हैं ॥ ४ ॥ ___ इति षष्ठोऽनुवाकः ॥ इति प्रयम काण्डस् । इति श्रीमद्राजाधिराजप्रथितमहागुणमहिमश्रीसयाजीरावगायकवाडा- धिष्ठितबडोदेपुरीगतश्रावणमासदक्षिणापरीक्षायाम् ऋक्सामाथर्ववेद- भाष्येषु लब्धदक्षिणेन श्रीपण्डितक्षेमकरणदासत्रिवेदिना कृते अथर्ववेदभाष्ये प्रथम काण्ड समाप्तम् ॥ इदं काण्ड प्रयागनगरे श्रावणमासे रक्षाबन्धनतिथौ १६६६ तमे विक्रमीये संवत्सरे धीरवीरचिरप्रतापिमहायशस्वि- श्रीराजराजेश्वर जार्जपञ्चम_ महोदयस्य सुसामान्ये सुसमाप्तिमगात् ॥ CJI BHA be इति tha AMERIEFwी