पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १९०) . अथर्ववेदभाष्ये मू० २२ ॥ जिस से वह स्वस्थ हो जाये और रुधिर के संचार से उस का रंग रक्त सूर्य के . समान लाल चमकीला हो जाये ॥१॥ १-(गौः) सूर्य है वह रसों को ले जाता [और पहुंचाता ] है, और अन्तरिक्ष में चलता है -निरु० २।१४॥ २-मनु महाराज ने भी दो सन्ध्याओं का विधान [ स्वस्थता के लिये ] किया है-मनु, अ० २ श्लो० १०१ ॥ पूवी सन्ध्यां जपंस्तिष्ठेत् सावित्रीमार्कदर्शनात् । पश्चिमां तु समासीनः सम्यगृक्षविभावनात् ॥१॥ प्रातःकाल की सन्ध्यामें गायत्री को जपता हुश्रा सूर्य दर्शन होने तक स्थित रहे और सायंकाल की सन्ध्या में तारों के चमकने तक बैठा हुआ ठीक ठीक जप करे। __ परि त्वा रोहित वर्णे र्दीर्घायुत्वाय दध्मसि । यथायमरपा असदथो अहरितो भुव॑त् ॥ २॥ परि । त्वा । रोहितैः । वर्णैः । दीर्घायु-त्वार्य । दुध्मसि । यो। यम् । रुपाः। असत्। अथो इति। अहरितः।भुवत् ॥२॥ अयताम् । अय गतौ । अनुदात्तत्त्वाद् श्रात्मनेपदम् । उद्गच्छतु, विनश्यतु , इति यावत् । हद्-द्योतः । द्युत दीप्तौ-भावे घञ् । हृदयस्य सन्तापः। हरिमा । वर्णदृढ़ादिभ्यः प्यञ् च । पा०५1१ । १२३ । इति हरित्-भावे इमनिच् । यचि भम्। पा० ११४।१ । इति भसंज्ञायाम् । टेः । पा०६॥ ४॥ १४३ । इति टिलोपः । चितः । पा०६१ । १६३ । इति अन्तोदात्तः। कामिलादि- रोगजनितः शारीरो हरिद्वर्णः । गोः। पुंलिङ्गम् । गउँडोः । उ०२। ६७ । गम्ल गती-डो । गौरादित्यो भवति गमयति रसान् गच्छत्यन्तरिक्ष-इति भगवान् यास्क:-निरु०२।१४। श्रादित्यस्य , सूर्यस्य । रोहितस्य । रुहेरश्च लो वा। उ०३ । १४ । इति रुह जन्मनि प्रादुर्भावे च-इतन्। प्रादुर्भूतस्य, उदितस्य । प्रभातकाले रक्तवर्णस्य । वणेन । वर्ण शुक्लादिवर्णकरणे दीपने च-घञ् । गगेण , रअनेन । रूपेण । दध्मसि । दध्मः पोपयामः॥