पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्वस्य श्रुतस्यानुपरोधार्थं मुमुक्षुसाधारणसर्वाधिकारिभिरभिलषितप्रत्यवायपरिहारस्य फलर्ब कल्प्यते' .नान्यत्रेत्यन्निहोत्रादिबिधिषु * यावज्जीवम् ' इत्यादिनिमित्तवाचिपदश्रवणद्विः श्वजिदादिषु षु तदश्रवणान्नेोक्तातिप्रसङ्गः । इदमेव च नित्यत्वमङ्गसंकोचनिमित्तम् । तथाहि--अवश्यमेवास्मिन्सतीदं कृतं फलं साधयतीति प्रतीयते । यदि त्वङ्गलोपे न साधयेदवश्यसाधनत्वं विरुध्येत । नन्व धिकारेण कृतमवश्यं साधयतीति वक्तव्यमितस्था शूद्रादिकृतमपि साधयेदकाले च । संर्वाङ्गशक्तश्चाधिकारीत्यन्यादृशेन कृतमसाधनमिति । अत्रोच्यते-न तावच्छक्तिरधिका रिविशेषणं श्रूयते । साऽनुष्ठानोपदेशान्यथानुपपत्याऽशक्तस्य तदुपदेशासंभवात्कल्प्यते तत्र यावत्प्रयोगविधिना श्रुत्यर्थीद्वाऽनुष्ठाप्यते तच्छक्तिरधिकारैविशेषणम् । सा च स्ववाक्य निमित्ताविरोध्यङ्गमनुष्ठापयतीति यावन्त्यङ्गानि दाऽनुष्ठातुं शक्यन्ते तावन्ति तदाऽनुष्ठा पयति । न चैवमङ्गोपादानपरित्यागाभ्यां वैरूप्यं प्रसज्यते, यथाशक्ति कुर्यादित्येवंविधैक रूपयैव वचोभङ्गयोभयसिद्धेः । एतच प्रयोगविध्यनुष्ठाप्येष्वङ्गेघूच्यते । यद्धि कुर्यादित्युच्यते तद्यथाशक्त्यु पपद्यते । यानि तु स्वभावसिद्धानि विध्यन्तरसिद्धानि चोपजीव्यून्ते यथा लोकेऽर्थार्जनादि वेदे कालो विद्याऽन्निश्च तेषां स्वरूपेणैवाधिकारिविशेषणत्वम् । अमावास्या संबन्धी द्रव्यवान् विद्यावानग्मिानिति । एतदुक्तं भवति-अङ्ग हि नाम विधिसंबन्धादुपादीयते निमित्तानुरोधाच्यज्यते वा, उभयानुग्रहार्थ वा शक्त प्रत्युपादीयतेऽशक्तं प्रति त्यज्यत इति नान्या गतिरस्ति । तत्रोभयानुग्रहस्तावत्साधीयान् यदि संभवति । संभवश्चोपादेयेष्वङ्गेषु यथाशक्ति व्रीहीन् संपादयेत् , यथाशक्ति वाऽवहन्यादिति । आहवनीयादिस्वरूपं तु नानेन विधिनोपा दीयते । यद्यपि होमं प्रत्युपादीयते स्वरूपं तु नोपादीयते । तत्र यद्याहिताग्रािह वनीये जुहुयादतरश्च यत्र कचिदिति विधीयेत ततो वैरूप्यं प्रसज्येत । न च यथाशक्ति आहवनीयं संपाद्य जुहुयादिति उभयसाधारण्येन विधानं संभवति । अंाहवनीयसंपादनस्यात्रार्थादपि व्रीह्यादिसंपादनवद्विधानात् । तेनाऽऽहवनीयमनादृत्यैव होममात्रमनुष्ठाप्येत, आहवनीयवन्तं वाऽधिकृत्याऽऽहवनीये वा होमः । तत्रानादरे संत्या हवनीयविधरत्यन्तबाधप्रसङ्गात् । यावज्जीवशब्दस्य तदीयजीवनेऽपि कृतार्थत्वेनात्यन्त पीडाभावादग्मिाञ्जीवञ्जुहुयादित्येवमाश्रयिते । अनेन कालविद्यादयो व्याख्याताः । नन्वेवमङ्गान्तरेऽपि किमिति जीवनं नोपसंहियते-तच्छक्तिमाञ्जीवन्निति । शक्त्यू पेक्षयाऽप्युपसंहारे तेषामत्यन्तविरोधाभावात् । तत्र निमित्तं वाऽङ्गानुरोधेन किंचिद्वाध्यतेऽ. ङ्गानि वा निमित्तानुरोधेनेति चिन्तायां प्रधानवाक्ये श्रुतत्वेन निमित्तं प्रथमं प्रधान मनुरुध्य प्रधानाविरोधेनाङ्गानि संबन्धयति । काम्ये तु निमित्तवाक्यस्य कश्चिद्विरोधी