पृष्ठम्:अग्निपुराणम्.pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ चिंशदधिकशततमोऽध्यायः। घातचक्र। ईश्वर उवाच । मण्डलानि प्रवक्ष्यामि चतुर्दा विजयाय हि । कृत्तिका च मघा युष्य पूर्वा चेव तु फल्गुनी ॥ १ ॥ विशाखा भरणी चैव पूर्वभाद्रपदा तथा । आग्नेयमण्डलं भने तस्य वक्ष्यामि लक्षणं ॥ २ ॥ यद्यत्र चलते वायुचेष्टनं शशिसूर्य योः । भूमिकम्पोऽथ निर्घातो ग्रहण चन्द्रसूर्ययोः ॥ ३॥ धमज्वाला दिशा दाहः केतोश्चैव प्रदर्शनं । रक्तवष्टियोपतापः पाषाणपतनम्तथा ॥ ४ ॥ नेत्ररोगोऽतिसारय अग्निश्च प्रबलो भवेत् । स्वल्पशीरास्तथा गायः स्वल्पपुष्पफला द्रुमाः ॥ ५ ॥ विनाशश्चैव शस्यानां स्वल्पष्टिं विनिर्दिशेत् । चातुर्वर्णाः प्रपोडसे आधा प्रस्खिला नराः ॥ ६॥ सैन्धवा यामुनाचैव गुर्जका भोजवाहिकाः । जालन्धरं च काश्मीरं सप्तमोत्तरापथम् ॥ ७ ॥ देशाते विनश्यन्ति तमिवत्पातदर्शने।। हस्ता चित्रा मघा स्वाती मृगो वाथ पुनर्वसुः ॥ ८ ॥ उत्तराफलगुनो चैव अशिनी च तथैव च ।