पृष्ठम्:अग्निपुराणम्.pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- अग्निपुराणे [१२५ अध्यायः । रणे सूर्य फलं नास्ति सोम भङ्गः प्रशाम्यति । कुजेन कलहं विद्याधः कामाय वै गुरुः ॥ २८ ॥ जयाय मनमे) एको मन्द भङ्गो रणे भवेत् । देयानि पिङ्गलाचरे सयंगानि र भानि हि ॥२०॥ मुखे नेत्र खलाटेऽव शिरोहस्तीरुपादके। पाद मृतितिको स्यान्त्रीणि पक्षेऽर्थमाशमम् ।। ३१ ॥ मुखस्थे च भवेत्यौड़ा शिरस्ये कार्यनाशनम् । कुक्षिस्थित फलं स्थाच राहुचा वदाम्यहम् ।। ३२ ।। इन्द्राच नैसङ्गच्छेवैकंसात्सोममेव च । बहराप्यमाप्याच्छिवालयं ॥३३॥ रुद्राथमं यमाहायुं वायो चन्द्र व्रजेत् पुनः । भुज चतम्रो नास्त राहुपृष्ठे जयो रणे ।। ३४ ॥ अग्रतो मृत्यमानोति तिधिराएं वदामि से । आग्नेयादिशिवान्तं च पूर्णिमामादितः प्रिये ॥ २५ ।। पूर्व कृष्णाष्टौं यावत् राछुदृष्टो भयो भवेत् । ऐशान्याम्मेयनैत्यवायष्ये फणिराहुकः ॥ ३६॥ मेषाद्या दिशि पूर्वादो यत्रादित्योऽग्रतो मृतिः । तृतीया कृष्णपचे तु सप्तमौ दशमी तथा ॥ ३० ॥ चतुर्दशी तथा रके चतुर्थंकादशी तिथिः । पञ्चदशी विष्टयस्थः पूर्णिमाम्नेयवायवे ॥ २८ ॥ अक्कचटतपयमा वर्गाः मूर्यादयो ग्रहाः । सरपे रमिक, .