पृष्ठम्:अग्निपुराणम्.pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३० अग्निपुराणे १२५ प्रधायः। विरूपाक्षी परा दिव्यास्तथा चाकाशमातरः। संहारी जातहारी च दंष्ट्राला शुष्करेवती ॥ १० ॥ पिपीलिका पुष्टि हरा महापुष्टिप्रवईना। भद्रकाली सुभद्रा च भभौमा सुभद्रिका ॥ ११ ॥ स्थिरा प निठुरा दिव्या निष्कम्मा गदिनी सथा। हाविंशम्मातरथ के अष्टाष्टक्रमशः स्थिताः ॥ १२ ॥ एक एव रविचन्द्र एकथैकैक शक्तिका । भूतभेदेन तीर्थानि) यथा तोयं महीतले ॥ १३ ॥ प्राण एको मण्डलेश्व भिद्यते भूतपश्चरे। वामदक्षिणयोगेन दशधा सम्प्रवर्तते ॥ १४ ॥ विन्द मुण्ड विचित्रश्च तत्त्ववस्त्रेण वैष्टितं ।। ब्रह्माण्डेन(१) कपालेन पिवेत परमामृतं ॥१५॥ पञ्चवर्गबलायो जयो भवति तच्छृणु। पाकचटतपयाः श ाद्यो वर्ग ईरित: ॥ १६ ॥ दुईखछठथफराः षो वर्गय हितीयकः । उजगजउदबला सी वर्गश्च सतीयकः ।। १७ ॥ एऐझठधभवा ही वर्गव चतुर्थकः । जो औ अं अः अणना भी वर्ग: पञ्चमो भवेत् ।। १८ ।। वर्णाषाभ्युदये गणां चत्वारिंशच पञ्च च । बाल कुमारो युवा स्याहढी मृत्युश्च नामतः ॥ १८॥ १ भाभेदेन भिन्नानि रति..। सामि भेटम भिजामि मिच। २ अपरीमिक