पृष्ठम्:अग्निपुराणम्.pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२ अग्निपुराणे १२३ अध्यायः। क्षण चतुई श्यन्ते शकुनिः पर्वौह चतुष्पदं ॥ २४ ॥ प्रथमे तिथ्यतो हि किन्तुघ्नं प्रतिपनमखे। इत्याम्नेये महापुराणे कालगणनं नाम धाविंशत्यधिक गततमोऽध्यायः ॥ अथ त्रयोविंशत्यधिकशततमोऽध्यायः । युहजयाणवीयनानायोगाः । अग्निरुवाच । वक्ष्ये जयशभाद्यर्थ सारं युद्धजयार्ण थे । अउएपी स्वराः स्युः क्रमानन्दादिका तिथिः ॥ १ ॥ कादिहाता भीमरवौ जसोमो गुरुभार्गयो । शनिधिणनाडयान्तु भीमा कंशनयः परे ॥२॥ खार्णवः खरसैर्गुण्या गर्भागं समाहरेत् । रसाहतन्तु सत् क्त्वा पूर्वभागेन भाजयेत् ॥ ३ ॥ पडिभिवाहतं त्वा() रूपन्तय निक्षिपेत् । स्पन्दनं नाडाः पलानि सप्राणस्पन्दनं पुनः ॥ ४ ॥ अनेनैव स मानेन उदयन्ति दिमे दिने। स्फुरणैम्मिभिरुच्छ्रास उच्छासैस्सु पसं स्मृतम् ॥ ५ ॥ किभियान कला इनि।