पृष्ठम्:अग्निपुराणम्.pdf/४६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६. अग्निपुराणे २६१ अध्यायः ।। त्वमुत्तममितीत्येतदयशोबुद्धिविवर्धनं ।। १७॥ यथा मृगमतीत्ये तत् स्त्रीणां सौभाग्यवईमं । येन चेहदिदश्चैव गर्भलाभकर भवेत् ॥ १८ ॥ अयन्ते योनिरित्वं तत् पुत्रलाभकरं भवेत् । शिवः शिवाभिरित्येतत् भवेसौभाग्यवर्धनं (१) ॥ १८ ॥ वृहस्पतिर्वः परिपातु पथि स्वस्त्ययनं भवेत् । मुजामि त्वेति कथितमपमृत्यूनिवारणं ॥२॥ अथर्वशिरसोऽयंता सर्वपापैः प्रमुच्यते । प्राधान्येम तु मन्त्राणां किञ्चित् कर्म सवेरितं ॥ २१ ॥ साक्षाणां यझियानान्तु समिधः प्रथमं हविः । आज्या व्रीहयथैव तथा वै गौरसर्षपाः ॥ २२ ॥ अक्षतानि तिलाश्चैव दधिक्षोरे च भार्गव । दर्भास्तथैव दूर्वाय विल्वानि कमलानि च ॥ २३ ॥ शान्तिपुष्टिकराण्याछु व्याण्य तानि सर्वशः । तेलगानि धर्मज्ञ राजिका कधिरं विषं ॥ २४॥ समिधः कण्टकोपेता अभिचारेषु योजयेत् । पार्ष वै दैवतं छन्दो विनियोग पाचरेत् ॥ २५ ॥ इत्याग्नेये महापुरण अथर्वविधाम नामैक- पश्यधिकदिशततमोऽध्यायः । १ कुल भूप प्रमादिनि घ. ज... च ।