पृष्ठम्:अग्निपुराणम्.pdf/४३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ सन्तपञ्चाशदधिकदिशततमोऽध्यायः । वाक्पारुश्यादिप्रकरणम् । अनिरुवाच । सत्यामसान्धया सोयनाङ्गेन्द्रियरोगिणां । क्षेपं करोति चेहण्डा पणानत्रयोदश ॥ १॥ अभियन्तास्मि भगिनीम्मातरं वा तवेति च । शपम्त' दापयेद्राजा पञ्चवितिक दम ॥ २ ॥ अर्थोऽधमेषु हिगुणः परस्त्रीपूत्तमेषु च । दण्डप्रणयनं कार्य वर्णजात्युत्तराधरैः ॥ ३ ॥ प्रातिलोम्यापवादेषु हिगुणत्रिगुणा दमाः। वर्णानामामुलोम्येन तस्मादेवार्थहानितः ॥ ४ ॥ वाहुग्रीषानेत्रसक्थिविनाशे वाचिके दमः । शत्यस्ततोऽईिका पादनासाकर्ण करादिष ॥ ५ ॥ अशक्तस्तु वदन्नेबन्दण्ड नौय: पगणान् दश। तथा शक्त: प्रतिभवं दद्यात् क्षेमाय तस्य तु(१) ॥३॥ पतनीयकते पे दण्डो मध्यममाहसः । उपपातकयुक्त त दाम्यः प्रथमसाहसं ॥ ७ ॥ विद्यपदेवानां क्षेप उनमसाहसः । दारियन राप्य रति पागे भपि यः।