पृष्ठम्:अग्निपुराणम्.pdf/४२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराणे २५६ अध्यायः । द्रव्याणां कुशला श्रूयर्यतहाध्यमसंशयम् ॥ ३२ ॥ असा हासोक्तचौरैविक्रीतचापि मुच्यते । खामिप्राणप्रदो भात्यागाप्सनिष्कथादपि ॥ ३३ ॥ प्रव्रज्यावमितो राम्रो दास अामरणान्तिक । वर्णानामा मुलोम्येन दास्यन प्रहिलोमतः ॥ ३४ ॥ कतथिल्पापि निवमेत् कतकालं गुरोग थे । अन्सयासी गुरुप्रामभोजनम्नत्फलप्रदः ॥ ३५॥ राजा कथा पुरे स्थान प्राणान्यस्य सत्र तु । विद्य हत्तिमदब्रूयात् म्वधर्मः पाल्यतामिति ॥२६॥ निजधर्माविरोधेन यस्स सामयिकी भवेत् । सोपि योग संरयो धर्मो राजसातव यः ॥ ३७॥ गणद्रव्यं हरेद्यस्त संविदं लग्येश्च यः । सर्वस्वहरण कृत्वा सं राष्ट्रादिप्रवासयेत् ॥ ३८॥ कत्तव्यं वचनं सर्वैः समूहहितवादिभिः । यम्त विपरीतः स्यात्म दाप्य प्रथमं दमम् ॥ २८ ॥ समूहकार्यानहिती यसभेतत्तदर्पयेत् । एकादशगुणं दाप्यो यद्यमी नार्पयेत् स्वयम् ॥ ४० ॥ वेदनाः शुचयोऽस्तुमा भवेयुः कार्यचिन्तकाः । कर्तव्यं वचनं तेषां समूहहिसवादिना * ४१॥ श्रेणिनगमपारिख गणानामप्ययं विधिः । भेदश्चैषां मृपो रोस् पर्वत्तिय पालयेत् ॥ ४२ ॥ गृहीतवेतमा कर्म त्यजन् हिगुरुमावत् । अग्रहोते समं दाप्यो भृत्यैरय उपस्करः ॥ ४ ३ ।।