पृष्ठम्:अग्निपुराणम्.pdf/२३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराणे [१८६ अध्याय : २३. तथाच्युतं त्वं कुरु वाञ्छितं मे मया कृतम्पापहराप्रमेय ।। १६॥ अच्यतानन्द गोविन्द प्रमोद यदभीप्सितं । अक्षयं माममेयात्मन् कुरुष्व पुरुषोत्तम ।। १७ ॥ सप्त वर्षाणि सम्पज्य भुक्तिमुक्तिमवाप्न यात् । अनन्सतमाख्यास्य नक्षत्रव्रतकेशंद(१) ॥ १८ ॥ मार्गशीर्ष मृगशिरे गोमूत्राशो यजेडरिं। अनन्तं सर्वकामानामनन्तो भगवान् फलं ॥ १८ ॥ ददात्यनन्तञ्च पुनस्तदेवान्यत्र जन्मनि । अनन्तपुन्योपचयङ्गरोत्ये तन्महावतं ॥ २० ॥ यथाभिलषितप्राप्तिं करोत्यक्षयमेव च । यादादि पूज्य न के तु भुञ्जोयात्तैलवर्जितं ॥ २१ ॥ छतेनानन्तमुद्दिश्य होमो मासचतुष्टयं । चैत्रादौ शालिना होमः पयसा श्रावणादिपु ॥ २२॥ मान्धाताभूद युवनाखादनन्तवतकात् सुतः। इत्याम्नेये महापुराणे नक्षत्रवतकानि नाम पम्गवत्य- धिकशततमोऽध्यायः॥ १ म नकाममिनिस, म0, | मचानन मदमिति ३०..., अ.।