पृष्ठम्:अग्निपुराणम्.pdf/२३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ षणवत्यधिकशततमोऽध्यायः । नक्षत्रव्रतानि। अग्निरुवाच । नक्षत्रवतकं वक्ष्ये भे हरिः पूजितोऽर्थ दः(१)। नक्षत्रपुरुषं चादौ चैत्रमासे हरिं यजेत् ॥ १॥ मूले पादौ यजेज रोहिणो स्वञ्च येडरिं । जानुनी चाखिनीयोगे आषाढामूरुमजतके ॥ २॥ मेढ़ पूर्वोत्तराखेव कटिं वै कृत्तिकासु च । पाव भाद्रपदाभ्यान्तु कुझिं वै रेवतीषु च ॥ ३ ॥ स्तनी चैवानुराधासु धनिष्ठासु च पृष्ठकं । भुजो पूज्यो विशाखासु पुनवम्बलीर्यजेत् ॥ ४ ॥ अश्लेषास नखान् पूज्य कण्ठं ज्येष्ठास पूजयेत् । श्रो विष्णोय श्रवणे मुखं पुष्य हरेर्यजेत् ॥ ५॥ यजेत् खातिष दन्ताग्रमास्य वारुणतोऽचरीत्। मधासु नासां नयने मृगशौर्षे ललाटकं ।। ६ ॥ चिचास चार्दासु कचानब्दान्ते स्वर्ण के हरिं । गुड़पूर्ण घटेऽभ्यर्थ शय्यागीर्थादि दक्षिणा(२) ॥ ७ ॥ नक्षत्रपुरुषो विष्णुः पूजनीयः शिवात्मकः । हरि मच एजित रसि ग०। शय्यागोत्रादि दक्षिमा इनिघ०, म., १ भययागोत्रादि दक्षिणा रति ०, ढ० च । ज०,च । भय्याधयादि दक्षिकाम