पृष्ठम्:अग्निपुराणम्.pdf/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ मनाशीत्यधिकशततमोऽध्यायः । एकादशीव्रतं । अग्निरुवाच । एकादशीव्रतं वक्ष्ये भुक्तिमुक्तिप्रदायकं । दशम्यात्रियताहारी मांसमैथनअर्जित:(१) ॥ १ ॥ एकादश्यां न भुनौत पक्षयोरुभयोरपि । हादश्येकादशौ यत्र तत्र समिहितो हरिः ॥ २॥ तत्र(९) क्रतुभतं पुण्य त्रयोदश्यां तु पारगे। एकादशी कला यत्र परती हादशो गता(र) ॥ ३ ॥ तत्र क्रतुशतं पुण्यन्त्रयोदश्यान्तु पारगो । दशम्ये कादशीमिया नोपोष्या नरकप्रदा ॥ ४ ॥ एकादश्यानिराहारी भुक्ता चैवापरेऽहनि । भोये ऽहं पुण्डरीकाक्ष शरणं मे भवाच्यत ॥ ५॥ एकादश्यां सिते पचे पुष्यम्तुि यदा भवेत् । सोपोष्याचय्यफसदा प्रोना सा पापनाशिनी ॥ ६ ॥ एकादशौ हादशी या श्रवणेन च संयुता । विजया सा तिथिः प्रोता भक्तानां विजयप्रदा ॥ ७ ॥ एषैव फाल्गुने मासि पुयर्वेण च संयुता । मधमाविवर्जित इनिमा २ पनि 01.. ३ हादसो मत सि च०, प..। वादशी भवेदिति, भार।