पृष्ठम्:अग्निपुराणम्.pdf/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१८५ अध्यायः। नवमीव्रतकथनं। २१३ गती धौर) समषभो बिजयासहितस्सदा ॥ १०॥ धीरेण(१) विजया दत्ता यमायान्तरितः पिता । तभावात् कोशिकोऽपि योध्यायां नृपोऽभवत् ।। १८ ॥ पित्रीस्त नरके दृष्ट्या विजयाति यमे गता। मृगयामागतं प्रोचे मुच्यते नरकात् कथं ॥ १८ ॥ धृतश्याद्यमः प्रोचे प्राप्य तत् कोशिको ददौ। बधाष्टमौइयफलं स्वर्गतो पितरो ततः(२) ॥ २० ॥ विजया हर्षिता चक्र वृतं भुक्त्यादिसिदये। . अशोककलिका शाष्टौ चे पिवन्ति पुनर्वसौ ॥ २१ ॥ चैत्र मामि सिमाष्टम्यां न ते शोकमवाप्न यः । वामशोक हराभौष्ट मधमाससमुन्नव ॥ २२ ॥ , पिवामि शोकसन्तप्तो मामशीकं सदा कुरु । चैवादी मापूजाकदष्टम्या जयते रिपून् ॥ २३ ॥ इत्याग्नेये महापुराणे अष्टमीवतानि नाम चत्तरशोत्य- धिकशततमोऽध्ययः ॥ पथ पञ्चाशोत्यधिकशततमोऽध्यायः । नवमोक्तानि ॥ अग्निरुवाच । नवमौवतकं वक्ष्ये भुक्तिमुक्त्यादिमिचिद। देवी पूज्याविने एके गोयाख्यामवमीवतं ॥ १ ॥ मनो और रति, ग, घ, क, वीरणनि ट। ३ मिनरीमदेनि का।