पृष्ठम्:अग्निपुराणम्.pdf/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराणे १७८ अध्यायः ।। षण्मासं पावनं चान्द प्राप्त यात् सकलं व्रती। . एतद व्रतं नः स्त्रीभिः कृतं पूर्व मुरादिभिः ॥ २० ॥ इत्याम्नेये महापुराणे हिसोयाब्रतानि नाम सप्तसप्तत्य- धिकशततमोऽध्यायः॥ पथाष्टसनत्यधिकशततमोऽध्यायः । बतौयानतानि। पनिरुवाच । हतीयात्रतान्याख्यास्ये भुक्तिमुक्तिप्रदानि से । सलिलायां तृतीयायां मुलगोरीव्रतं शृणु ॥ १ ॥ पतीयायां चैत्रशले अठा गौरी हरेण हि । तिलमातोऽर्चयेच्छभं मौर्या हैमफलादिभिः ॥ २ ॥ नमोऽस्त पाटलायेव पादौ देव्याः शिवस्य च । शिवायेति च सोय जयायै गुल्फयोर्यजेत् ॥ १॥ त्रिपुरघ्नाय रुद्राय भवान्यै अयोईयोः । शिव रुद्रायेवराय() विजयायै व जानुनी ।। ४ ॥ ईशायेति कटिं देव्याः) शहरायेति प्रकारम् । शिव बहाय विकायमि पर नि भायेराधेवि .., ईमाव का देहावरति ..। मायसिसनो देवा वि।