पृष्ठम्:अग्निपुराणम्.pdf/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ दिसप्तत्यधिकशततमोऽध्यायः। - - सवपापप्रायश्चित्तानि । पुष्कर उवाच । परदारपरद्रव्यजीवहिंसादिके यदा। प्रवर्तते नृणां चित्तं प्रायश्चित्त स्तुतिस्तदा ॥ १ ।। विष्णवे विष्णवे नित्यं विष्णवे विष्णवे (१) नमः। नमामि विष्णु चित्तस्थमहङ्कारगति हरि ॥२॥ चित्तस्थमौशभव्यतमनन्तमपराजितं । विष्णुमोडयमशेषेण अनादिनिधनं विभु ॥ ३ ।। विष्णुचित्तगतो यन्मे विष्णर्बुजिगतश यत् । यच्चाहतारगो विष्णुर्यविष्णुमयि संस्थितः ॥ ४ ॥ करोति कर्मभूसोऽसौ स्थावरस्य चरस्य च । तस् पापनाशमायात समिबेव हि चिन्तिते ॥५॥ ध्यातो हरति यत् पापं स्वप्न दृष्टस्त भावनात् । तमुपेन्द्रमहं विष्णु प्रणताहिरं हरिं ॥ ६ ॥ जगत्यस्मिनिराधार मञ्जमाने तमस्यधः । हस्तावलम्बनं विष्णु प्रणमामि परात् परं ॥ ७॥ सर्वखरेश्वर विभो परमात्मन्नधोक्षज । घोकेश कृषीकग कृषीकेश नमोऽस्तते॥८॥ नृसिंहामन्त गोविन्द भूतभावन केशव । विवे निण रसिज.म.पा