पृष्ठम्:अग्निपुराणम्.pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०८ अग्निपुराणे [१४६ अध्यायः । अः अपेतरया पीठे पूज्याय शतयः क्रमात् । सूखां सवौं सखौं महाभैवराय नमः । अक्षोया धुक्षकर्णी च राक्षसी चपणक्षया ।। १२॥ पिशाची चाचया क्षेमा ब्रह्माण्यटकसंस्थिताः । दला लीलावतो नौला लङ्गा लङ्केश्वरी तथा ॥ १३ ॥ लालसा विमला माला(१) माहे प्रयऽष्टके स्थिताः। हुसाशना विशालाक्षी छहारी वडवामुखी ॥ १४ ॥ हाहारवा तथा करा क्रोधा बाला खरानना । कौमार्या देहसम्भूताः पूजिताः सर्वसिद्धिदाः ॥ १५॥ सर्वज्ञा तरला तारा ऋग्वेदा च हयानना । सारासारस्वयङ्ग्राहा शाखती(१) वैष्णवी कुले ॥ १६ ॥ तालुजिहा च रक्ताक्षौ विद्युजिता करलियो । मेघनादा प्रचण्डोगा कालकर्णी कलिप्रिया ।। १० ।। वाराहीकुलसम्भूताः पूजनीया जयार्थिना । चम्मा चम्पावती चैध प्रचम्पा ज्वलिसामना ॥१८॥ पिशाची पिचवक्त्रा च लोलपा ऐन्द्रीसम्भवाः । पावनी याचनी चैष वामनी दमनी तथा ॥ ११ ॥ विन्दुवेला हत्कुची विद्युता विश्वरूपिणी । चामुण्डाकुलमभूता मण्डले पूजिता जये ।। २० ॥ यमजिहा जयन्ती च दुर्जया च यमान्तिका(१)। मोक्षा रनि. सानिकी विज. जयनिकनिक।