पृष्ठम्:अग्निपुराणम्.pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराणे [१४६ अध्यायः । ओं नमो भगवते रुद्राय नमः । नमश्चामुण्डे नमशाकाशमानणां सर्वकामार्थसाधनौनामजरामरीणां सर्वत्राप्रतिहतगतीनां स्वरू- परूपपरिवर्तिनीनां सर्वसत्त्ववशीकरणोत्सादनीन्मूलनसमस्तक- प्रवत्तानां सर्वमाटगुह्यं हदयं परमसिद्ध परकर्मछेदनं परम- सिद्धिकरम्पारणां वचनं शुभं। ब्रह्मखगड पदे म रेकर्षिशाधिकं शतं ।। १ ।। तद्यथा, औं नमसामुण्डे ब्रह्माणि अघोरे अमोघे वरदे विश्व स्वाहा । ओं नमशामुण्डे माहेश्वरि अधोरे अमोघे वरदे विच खाहा। ओं नम चामुण्डे कौमारि अघोरे अमोघे वरदे विच स्वाहा। औं नम सामुण्डे यषणवि अधोरे अमोघे वरदे विच्चे खाहा ।मों नमश्चामुण्डे वाराहि अघोरे अमोघे वरदै विच्चे. खाहा। ओं नमशाम गई इन्द्राणि अधोरे अमोघे वरदे विश्वे स्वाहा । त्रों नमचामुण्डे चण्डि अघोरे अमोघे वरदे विच्चे बाहा । औं नमथामुण्डे ईशानि अघोरे अमोघे वरदे विच्चे खाहा(१)। __यथाक्षरपदानां हि विष्णु खण्डन्हितीयकं । ओ नमशामुगडे अर्जुकेशि ज्वलितशिखरे(१) विद्युजिले तारकाक्षि पिङ्गलभवे विक्लसदंष्ट ऋो ओ मांसशोणितसरा भवप्रिये हस २ श्री नृत्य२ श्री विजम्भयर प्रां मायात्रै लोक्यरूपसहस्रपरिवर्तिनौनां ओं बन्धर ओं कुष्टर चिरिर हिरिर भिरि२ पासनि२ भ्रामणि२ ओं द्रावणिर चामणिर १ नमसामर्थ माहेश्रोत्यादिः, विशे साइत्यतः पाठः . पुनके नास्ति। २ मशिलशिया रमि...,.,म.।