पृष्ठम्:अग्निपुराणम्.pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराम् [१४५ अधायः । हिमकुन्देन्दभं सौम्य ब्रह्मा पादतले स्थितः । विष्णु मस जघने रुद्रो इदि कण्ठे तथेचरः ॥ २६ ॥ सदाशिवो ललाटे स्याछियस्तस्यीयसः स्थितः। अार्णिता कुन्मिकैवम्ध्येया पूआदिकर्मम् ॥ ३७ ।। प्रत्याग्नेये महापुराणे युवजनार्ण ये कुभिकापूजा नाम चतु- थवारिंशदधिकशततमोऽध्यायः ।। भथ पञ्चचत्वारिंशदधिकशततमोऽध्यायः । मासिनोमानामन्त्रा। वर उवाच । नानाभवान् प्रवश्यामि घोटाबासपुरःसरम् । न्यासमिधा त छोटा सा शालशाभवयामसाः ॥१॥ शाभवे शब्दरामिः पट्कोड़मन्विरूपवान्()। किविद्या साहो न्यासचिसयामाभिधानवाः ।। १ ।। चतुर्थो वनमालायाः श्रीमहादशापवान् । पक्षमो रबपञ्चामा नवामा षष्ठ इरितः ॥१॥ भाले परिच मालिन्यामिवियामा हितोयकः । प्रतिकावामिनिमा।