पुरुषोत्तमसंहिता/अध्यायः १७

विकिस्रोतः तः
← अध्यायः १६ पुरुषोत्तमसंहिता
अध्यायः १७
[[लेखकः :|]]
अध्यायः १८ →
पुरुषोत्तमसंहितायाः अध्यायाः


ओं
श्रीपांचरात्रे श्रीपुरुषोत्तमसंहितायां
सप्तदशोध्यायः
वास्तुयागविधिः.
वास्तुपुरुषावाहनं
ततःप्रभाते विमले मूर्तिपैस्सहदेशिकः
यागमंटपभूभागे दक्षिणे भूतले शुचौ. 1
वास्तुनाधं लिखॆत्तत्र पंचवर्णै श्च चूर्णकैः
अधोमुखं प्राक्सिरसम् पाणिपादौच कोणयोः 2
सप्तदर्भकृतं कूर्चं तस्मन्निक्षिप्यपूजयेत्
वास्तु पूजा विधिः
वास्तुनाधं च गंधाद्यैः पूज यित्या ततःपरम्. 3
वास्तुदेवशिरो देशे पूजये दंशुमालिनम्
दक्षिणे बाहुमूलेतु काममावाह्य पूजयेत् 4
कुमारं कूर्परे चैव हस्त विनायकम्
अश्विनौ च पदद्वंत्वे चंद्रं देहस्य मधृतः. 5
पाणौतु दक्षिणे दुर्गां कूर्परे मातर स्तधा
वामे तु बाहुमूलेतु स्थाणुं हृदयपद्मने. 6
(मां हरिं नाभिदेशेतु.) मांचैव नाभिदेशेतु ब्रह्माणंतुप्रपूजयॆत्
दिक्ष्वष्टासु च दिक्पालान्‌ क्षेत्रनाधमधोत्तरे. 7
पार्श्वॆ संपूज्य तद्वास्तु पश्चिमे देशिकोत्तमः
अग्निं संस्थाप्य विधिव त्पंचोपनिषदा हुनेत्. 8
सर्पिषा शतवारं तु सहस्रं वा यधारुचि
आपामार्गॆश्च शम्यै श्च खाधिरै र्जुहुयात्ततः. 9
समिर्भिर्मूलमंत्रेण तत्तन्मंत्रार्णसंख्यया
सूक्तेन पौरुषेणैव चरूणा षोडशाहुतीः. 10
जुहुया द्वास्तुदेवान्‌ च चरुणाच सकृत्सकृत्
दद्यात्क्षेत्राधिनाथाय देवेभ्यश्च बलिंक्रमात्. 11
अनेन विधिना कृत्वा वास्तुनाधस्य पूजनम्
जलादुद्धरणविथिः
अपराह्णॆतु संप्राप्ते मूर्तिपैस्सहदेशिकः. 12
सृत्तगीतादिवाद्यैश्च नदीतीरं प्रवेशयेत्.
जलाद्बिंबं समुद्धाप्य सृष्टिक्रम मनुस्मरन्. 13
कलशस्थाश्च कंभस्थ (देवत्योदावनं चरेत्)देवता विसृजेत्तदा
बिबानि विष्टरे तीरे प्राङ्मुखं वा प्युदङ्मुखं. 14
समवस्थाक्य बिंबेषु लोहजानां विशुद्थये
तिंत्रिणीफलतोयेन शोधयित्वातु मूर्तिवैः. 15
[अधिकपाठाणि
नयनोन्मीलनं कृत्या मंगळानि प्रदर्श्यच]
वस्त्रे राभरणैः पुष्पैर्गंधैश्च विविधैश्शुभैः
मनोहर मलंकृत्य बिंबा न्यारोप्य यानके. 16
तूर्यमंगळवादित्रैर्निनये द्यागमंटपम्
मंटपस्योत्तरे भागे विष्टरे सन्नि वेशयेत्. 17
इति श्रीपांचरात्रेमहोपनिषदि श्रीपुरुषोत्तमसंहितायां
वास्तुपुरुषावाहन जलोद्धरणविधि र्नाम सप्तदशोध्योयः
श्रीश्रीश्री