पृष्ठम्:सामवेदसंहिता-भागः ३.pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० ६ रुपम् ॥ ३ न प्रकाशत इत्यर्थः, “नक्त' राधौ तु “ऋञ्चः” ऋजुगामी** विस्पष्टः प्रकाशयुतो दृश्यते" [ददृशे-दृशः कर्मणि लिटि २ ३ ३ ३ सामवेदसंहिता । ३ ३ १ १ अथ चतुर्थीं । । २ ३ १ प्रस्खानासोरथाइवार्वन्तीनश्रवस्यवः । ३ १ ३ सोमासीराये अक्रमुः ॥ ४६ ॥ “स्वानास:' अभिषव-वेलाया मुपरवेषुबा शब्द ' कुर्वेन्स: “सीभास:' सीमा : “रथा इव" यथा शब्दं कुर्वन्तो रथाः तथा , “अर्वन्तो न' यथा शव्द ' कुर्वन्तो अश्वाः तथा , “श्रवस्यवः” शत्रुभ्यः सकाशाट्त्रमिच्छन्ती “राये' यजमानानां धनाय “ग्राक्रमुः” प्रग इछन्ति ॥ ४ ॥ २ १ १ ३ २ २ [४प्र०२अ०१०४,५ । १ ३ १ १ १ १ चिन्वानासोरथाइवट्धन्चिरोगभस्योः । २ १ ३ १ र २र भरास:कारिणामिव ॥ ५ ९ ॥ “ ‘एतदुक्त' भवति-दिवाभिचिन्नः सोमो रादिपर्ययेषु पुनर्भिषिच्यते, थीऽभि षवं करोति तस्यायं दोषः सम्पद्यते’-इति वि० ।

  1. ऋ० वे० ६, ७, ३ ५ ।

यूपस्य गतं उपरवा उचन्ते । तद्विधायकचैतत् कात्यायन-सूत्रम् –“दचि णस्यानसोऽधः प्रउगं खनत्युपरवानधादि करोत्यवटवदिति ( ८, ४,१५ )” । यथा थूपस्यावटः क्रियते नथात्राप्युपरवनामकांचतुरो गनधिखीकार मारभ्य परिज्ञेखम पूर्वकं कुर्थादिसि च तदर्थः ।