पृष्ठम्:सामवेदसंहिता-भागः ३.pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६द्दायि॥(२) ता२३माः । रौश्चद्दौ। वाहा३४३यि। आ२३४विन्दो २ १ ३र २ ३ ३ २उ २३ २ वाहा३४३थि६चायि(३) ॥ १५ * ॥ [२] २२ सामवेदसंहिता । [४प्र०१ ०२३सू० १ । १ २ तन्वा३४ । शोचिष्टदीदिवः । श्रीद्दवा । सुनाया २नू। ना२मायि । मा२३हायि । सखौश्चो। ३र २

प्रथमा । ३ १ २ ३

  • ऊ0 गा0 १२प्र0 २ध0 १५सा० ।।
  • ‘गीतमस्य भद्रम्’-इति वि • । सामैतदूह्मगानस्य ।
  1. इ० चा०.

१ २ ३ २ ५ १ १ इमानुकम्भुवनासौषधेमेन्द्रश्चविवेचदेवाः ॥ १६ ॥ “द्रमा' द्भमानि परिदृश्यमानानि भुवनानि “नु' , तिप्र “सौषधेन' साधयेम वशीकरवाम । “कम्”–इति पूरकः [यद्दा, इमानि सर्वाणि भूतजातानि अस्मभ्यं कं सुखं सौषधम साधयन्तु ; पुरुषव्यत्ययः (३, १,८५) ] । “इन्द्रथ' “विश्व' सर्वे अन्य “देवाः च' स्तुत्या प्रीत्या “दूमम्' अर्थम् साधयन्तु । “सीषधम” “सीषधाम'-ड्रति पाठौ ॥ १ ॥ १ र