पृष्ठम्:वेदान्तकल्पतरुः.pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीः । वेदान्तकल्पतरुभूमिका । इह खलु धर्मार्थकाममोक्षाख्येषु चतुर्षु पुरुषार्थेषु चरम एव मौलिभूत: परीक्षकै: साधनीयश्चेति न परोक्षं परीक्षकवराणाम् । स चापनिषद्भिर्निरूपितोऽपि केषाञ्चिदेव महर्षीणां महर्षिकल्पानामेव वा तदर्थं याथार्थ्यावगमाद्रम्यो न पुनर्मानुषबुद्धीनामिति परमकारुणिकेन भगवता बादरायणेनोपनिषदुक्त एवार्थस्तात्कालिकानां कुशाग्रधिषाणानां बोधाय चतुष्कैर्वेदान्तसूत्रैर्बीजरुपेण वेदान्तोपवने विप्रकीर्ण: । अनन्तरं च विपरीतार्थग्राहिभिर्बहुविधैर्वादमाच्धुरन्धरैर्मत्सरिभिर्भृज्ज्यमानानीव तानि सूत्रबीजानि परिगृह्य प्रसन्नेन भाष्यावारिणा समासिच्याऽद्वैतवेदान्तशास्त्रमङ्कुरतामापा दयामासुरलौकिकधिषणा आचार्यवर्यशङ्करभगवत्पादाः । समनन्तरं च निखिलतन्त्रस्वतन्त्रो वाचस्पतिमिश्रो भाष्यकारत्तात्पर्यनिर्णयाय विरचय्य भामतीनामकं निबन्धरत्नं वर्द्धयामास किल महता श्रमेणामुं वेदान्ताङ्करम् ।

अस्य च भामतीग्रन्यस्यातिप्रौढतया मीमांसाबहुलतया च व्याख्यान सापेक्षतां पर्यालोच्य विपश्चिदपाश्चान्या: श्रीमत्परमहंसपरिव्राजकाचार्या अमलानन्दभगवन्त: प्रणीय कल्पतरुनामानं भामतीव्याख्यानरूपं प्रबन्धं मण्डयामासुर्वेदान्तोपवनम् । भाष्यभामत्योर्मुद्रणेन जाते जगति भूयस्यत्वेदवेदान्तसिद्धान्तप्रचारे न तावत् परमोपकारकस्यास्य ग्रन्थस्याऽप्रकाशतया स्थितिरुचितेति विचार्य प्रस्तूयते किलास्य मुद्रणेन प्रकाशनम् ।

एतद्ग्रन्थकृदमलानन्दयतिवर्यः कस्मिन्काले कतमं देशमलंचकारेत्यादि किं चितावद्विचार्यते इतिहासरसिकानां प्रमेादाय ।

  • चत्वारोऽध्यायाः परिमाणमेषामिति संख्यायाः संज्ञासंघसूत्राध्ययनेष्विति कन् ।

+ भास्करप्रभृतिभिः । दृश्यते चासकद् यत्तु भास्कर इत्यादिना कल्पतरो, यत्तु भास्कर: अलसापेत्यादिना विवरणप्रमेयसंग्रहे च तन्नामोल्लेखपूर्वकं तन्मतखण्डनम् ।