सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् ।

तत्ररामरूपेणावतीर्य रावणं निहत्य पितृवचनपरिपा- | तपस्वाध्यायेति । तत्र “आचार्याद्वैवविद्याविदितासा लनादिसामान्यधर्ममन्वतिष्ठत् । लक्ष्मणरूपेण राव-|धिष्प्रापत् । आचार्यवान् पुरुषोवेद’ इत्यादिश्रुत्या णिं निरस्य भगवच्छेषत्वरूपंविशेषधर्म भरतरूपेण | सदाचार्योपदेशस्यैवातिशयावहत्वात्स्वगुरोराचार्यलक्ष गन्धर्वान्निर्वास्य भगवत्पारतन्यरूपं शत्रुन्नरूपेण |णपूर्तिदर्शयति द्वितीयान्तपदैः । तत्रवेदसंपन्नत्वमाह लवणासुरंध्वंसयित्वा भागवतशेषत्वं। तानिमान् धर्मान् | तपस्वाध्यायनिरतमिति । तपश्चस्वाध्यायश्चतपस्वा तानीमानि चापदानानि तत्कालमात्रपर्यवसितानि | ध्यायौ “अल्पाच्तरं ’ इतितपश्शब्दस्यपूर्वनिपात भविष्यन्तीतिमन्वानः सर्वलोकहितपरः पितामहो। तपः चान्द्रायणादि स्वाध्यायो वेद् स्वाध्यायोवे गवान् ब्रह्मा रामचरित्रपवित्रितं शतकोटिप्रविस्तरं | दतपसोः' इतिवैजयन्ती । तयोर्निरतंनिरन्तरासत्तं । प्रबन्धनिर्माय तं नारदादीनध्याप्य भूलोकेऽपिसंतत- | आवश्यकत्वादेतदुभयमुक्तम् । तदाहमनुः “तपोवि राममन्त्रानुसन्धानसन्धुक्षितहृदयवाल्मीकिमुखेन सं- | द्याचविप्रस्यनिश्रेयसकरंपरं । तपसाकल्मषंहन्तिवि ग्रहेणप्रवर्तयितुं नारदंप्रेषयामास । तदुक्तंमात्स्ये “वाः - | द्ययाज्ञानमश्रुते'इति । यद्वा तपोज्ञानं तपआलोच ल्मीकेिना च यत्प्रोक्तं रामोपाख्यानमुत्तमम् । ब्रह्म- | नइत्यस्माद्धातोरसुन्प्रत्ययः । श्रुतिश्चात्रभवति “यस्य णाचोदितं तच शतकोटिप्रविस्तरम् । आहृत्य नारदे- | ज्ञानमयंतपः’ इति । योगइतियावत् । स्वाध्यायोवेदः नैव वाल्मीकाय निवेदितं 'इति । वाल्मीकिरपिनिखि- | तयोर्निरतं “स्वाध्यायाद्यागमासातयागात्स्वाध्यायमा लवेदान्तविदितपरतत्त्वनिर्दिधारयिषया यदृच्छयोप - | वसेत् । स्वाध्याययोगसंपत्यागमिष्यतिपरांगतिं' इ गतंनारदंपृष्टाऽवगतपरतत्त्वस्वरूपः तदनुप्रसन्नेन | त्युक्तप्रकारेणसत्क्तमित्यर्थः । यद्वा तपोवेद: *तपोहिः विधिनादत्तसकलसाक्षात्कारप्रबन्धनिर्माणशक्तिर्वेदोप- | स्वाध्याय:'इतिश्रुतेः । स्वाध्यायोजपः “स्वाध्यायो बृहणमारभन्माण : तस्यार्थप्रधानसुहृत्संमितेतिहासतां | वेदजपयो:इत्युक्त: । तत्रनिरतम् । “स्वाध्यायान्मा व्यङ्गयप्रधानकान्तासंमेितकाव्यतांच पुरस्कुर्वन् “का- | प्रमदः । वेदमेवजपेन्नित्यं ? इत्युक्तरीत्यासक्तमित्यर्थ यालापांश्चवर्जयेत्” इतिनिषेधस्यासत्काव्यविषयतां यद्वा तपोब्रह्म “ब्रौतदुपास्खैतत्तपः” इतिश्रुतेः तप निर्धारयन्स्वग्रन्थेप्रेक्षावतांप्रवृत्यथैतदङ्गानिदर्शयति |प्रधान:स्वाध्यायस्तपस्वाध्यायः । शाकपार्थिवादित्व प्रथमतश्चतुस्सग्र्या । तत्रप्रथमसर्गेणविषयप्रयोजनेद्-न्मध्यमपदलोपीसमासः । वेदान्तइतियावत्। तत्रनिर र्शयति । तत्रच *तद्विद्धिप्रणिपातेनपरिप्रश्रेनसेवया' | तम् “स्वाध्यायप्रवचनाभ्यांनप्रमदितव्यम् ? इत्यु इतिवेदान्तरहस्यस्यप्रश्नपूर्वकंज्ञेयत्वविधानात् नापृ- | त्क्तरीत्याऽध्ययनाध्यापनादिपरमित्य यद्वा तपो कस्यचिद्वयात्' इत्यपृष्टोत्तरस्यप्रत्यादिष्टत्वाच व्याकरणम् । तथोक्तवाक्यपदीये माविष्करोत्यादित:पञ्चश्लोक्या स्तस्यतपसामुत्तमतपः । प्रथमछन्दसामङ्गमाहुव्याक अथप्रारिप्सितस्यग्रन्थस्यनिष्प्रत्यूहपरिपूरणायप्रच रणंबुधाः इति तत् इतरेषामङ्गानामुपलक्षणम् यगमनायचगुरुनमस्कारंदेवतानमस्कारंचविद्धाति- | तत्सहित:स्वाध्याय:तपस्वाध्यायः तत्रनिरतं साङ्ग श्रीरामचन्द्रायनमः । महेश्वरतीर्थीयं । परब्रह्मात्मिकां देवीं भुक्तिमुक्तिफलप्रदाम् । प्रणम्य स्तौमि तामेव ज्ञानशक्ति कारुण्यामृतनीरमाश्रितजनश्रीचातकानन्ददं शाङ्गखण्डलचापमम्बुजभवोग्रेन्द्रादिबहींष्टदम् । चारुस्मेरमुः खोलसज्जनकजासौदामिनीशोभितं श्रीरामांबुदमाश्रयेऽखिलजगत्संसारतापापहम् प्रणम्य नारायणतीर्थदेशिकान्भवान लार्तामृतपूरनीरदान् । करोति रामायणतत्वदीपिकां महेशतीर्थाख्यमुनिर्यथामति ॥ ३ ॥ सर्वेषां ग्रन्थकर्तृणां लेखकोऽहं न कल्पकः । लिखितान्यत्र तैर्यानि लिख्यन्ते तान्यतो मया ॥ ४ ॥ ग्रन्थबाहुल्यभीत्याऽत्र कचिच्छब्दसुशोधनम् । निघण्टुकथनं चार्थः पदानां लिख्यतेऽधुना ॥ ५ ॥ सीतारामौसमुद्दिश्य विराधखररावणैः । उक्तानां परुषोक्तीनां वास्तवार्थोत्रवण्यैते ॥ ६ ॥ ब्रह्मलोकप्रसिद्धशतकोटिप्रविस्तरंरामचरितं भूलोकवर्तिनांचतुर्णवर्णानांतापत्रयविमोचनाय संक्षिप्यरचयितुमुद्युक्तः परमकारुणि कोब्रह्मा वाल्मिकिरूपेण भूमौ खांशेनसमभवत् । तथाचस्कान्दे पार्वतींप्रति शिववचनम् । “वाल्मीकिरभवब्रह्मा वाणी वाक्तस्य रूपिणी । चकार रामचरितं पावनं चरितव्रतः ' इति । एवंच ब्रह्मांशभूतोभगवान्प्राचेतसः खचिकीर्षितं श्रीमद्रामचरितं गुरुमुखाच्छेोतव्यमिति न्यायेन भगवत्कथोपदेशेन खगुरुं नारदं प्रतीक्षमाण आतेस्म । अथब्रह्मनियोगेनसमागतंभगवन्तं नारदमभ्यच्र्य वाल्मीकिः कोन्वस्मिन्नित्यादिपप्रच्छ। सचद्रेवर्षिः परमेश्वरकथाप्रश्रमुदितमनाः श्रीरामचरितंसंक्षिप्यवाक्यरूपेणोपदि [ बालकाण्डम् १ {