सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १ ] समुद्र इव गांभीर्ये धैर्येण हिमवानिव । विष्णुना सदृशो वीर्ये सोमवत्प्रियदर्शनः ॥ १७ ॥ कालाग्रिसदृशः क्रोधे क्षमया पृथिवीसमः । धनदेन समस्त्यागे सत्ये धर्म इवापरः ॥ १८ ॥ तमेवंगुणसंपन्नं रामं सत्यपराक्रमम् । ज्येष्ठं श्रेष्ठगुणैर्युक्तं प्रियं दशरथः सुतम् ॥ १९ ॥ श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । जायमान्म अथास्य निस्समाभ्यधिकत्वंवतुं लोकेप्रकृष्टवस्तूनांतदे- | विरोधः । तस्योत्प्रेक्षारूपत्वात् । कचिदुपमाक कैकगुणसाम्यमाह-समुद्रइवेत्यादिश्लोकद्वयेन । गां - |चिदुलेखः कचिदुत्प्रेक्षेतिविजातीयसंकरइत्यप्याहु भीर्यनाम स्वान्तर्गतपदार्थाप्रकाशकत्वं यथासमुद्र स्वान्तर्गतंरत्रादिकमप्रकाशयन्नेववर्तते तथाऽयमपि |क्तित्वसर्वान्तर्यामित्वप्रमुखसमस्तकल्याणगुणाकरंब्रह्म स्वीर्यपरत्वमप्रकटयन्नेवास्तइत्य र्थः । वक्ष्यति “आमा- | किंरामत्वेनावतीर्णोविष्णुरुतब्रह्मरुद्रादिष्वन्यतमइति नंमानुषंमन्ये' इति । धैर्यनाम शोकहेतुसद्भावेपि नि- | वाल्मीकिनावेदोपबृहणायपृष्टे वेदान्तोदितगुणानांतद् शोकत्वम् । तेन हिमवानिव हिमवत्सदृशः । “गिर- |न्येष्वसंभवात्तस्यैवसंभवाञ्च सएववेदान्तोदितंपरंतत्व योवर्षधाराभिर्हन्यमानानविव्यथुः । अभिभूयमाना- | मित्युपदिष्टं । तत्रतत्रजगत्कारणप्रकरणेषुप्रयुक्ता :स्वयं व्यसनैर्यथाऽधोक्षजचेतसः ?' इतिद्युक्तं । अत्रवस्तुतः |भूशिवादिशब्दाः सद्रह्मादिसामान्यशब्दवद्पर्यवसान समुद्रादेरुपमानत्वाभावेपिप्रतिपत्तृणामुपमानत्वंसंभव- | वृत्त्यावयववृत्त्यावापरमात्मपराइत्यप्यर्थसिद्धम् । ए तीत्येवमुक्तं । यथा “इषुवद्रच्छतिसविता' इत्यत्र । वि- | वंवेदान्तसारार्थः संदर्शितः । ननु ब्रह्मस्वरूपमिवफल ष्णुनेति । वीर्येविषयेविष्णुनासदृशः । विष्णोरर्धत्वेन | तदुपायस्वरूपमपि वेदार्थत्वादुपवृंहणीयं तदु स्वरूप रामस्यविष्णुसादृश्यंसुवचमेव । “सउश्रेयान्भवति | भयंकिमितिनपृष्टं नोपदिष्टंच । मैवं । परिपप्रच्छेत्यत्र इत्युक्तत्वेनतदंशस्यापितत्सदृशत्वंयुक्त- | परिणा तदुभयस्वरूपमपिपृष्टमेव । उत्तरेच “ प्रजा मेव। सोमवत्प्रियदर्शनः शोकनिवृत्तिपूर्वकमाहाद्करः |नांचहितेरतः ? इत्यादिनोपायत्वं “ सदैकप्रियदर्श ॥ १७॥ क्रोधेकालाग्निसदृशः कालाग्रिक्रोधसमक्रोध |न: इत्यादिनोपेयत्वं चतस्यैवेत्युक्तं । ननु सिद्धस्यै इत्यर्थःखविषयापराधमेवस्वयंसहते । स्वाश्रितविषया- | वतस्योपायत्वे सर्वमुक्तिप्रसंगइतिचेन्न । यउपायोपे पराधकरणेतु ज्वलज्ज्वलनइव शीतलतरेपिहृदये कोप-|याधिकारी तयैवफलंदिशति नानधिकारिणइतिव्यव मावहतीत्यर्थः। जलेहि कालान्निज्र्वलति । क्षमया क्षमा-| स्थापनात् । अधिकारश्च तत्प्राप्यपेक्षासाधनान्तरपरि रूपसद्यशधर्मेण पृथिवीसमः पृथिवीतुल्यक्षमइत्यर्थः । | त्यागश्चेत्युत्तरग्रन्थेसुव्यक्तं । ननु वेदोपबृहणांमेदंरामा स्वस्मिन्नपकारकरणेअचेतनवद्वर्ततइत्यर्थः । * नस्मर-|यणमित्युक्तं धर्मोपि वेदार्थः :सकथं नोपहितः। किंचे त्यपकाराणांशतमप्यात्मवत्तया’ इतिवक्ष्यति।त्यागे त्या- |यताग्रन्थेनवेदान्तार्थउपचूंहितः किमत:परेणग्रन्थेन । गविषये धनदेनकुबेरेणसम: तद्वद्दातेत्यर्थः। कुबेरस्यत्या- | उच्यते । उक्ताननुक्तांश्चकल्याणगुणांस्तचरित्रनिदर्श गित्वं “त्यागेचधनदोयथा'? इत्यादिवक्ष्यमाणवचनशा- | नमुखेनप्रतिपादयितुमुत्तर पूर्वभागोपबृहणंच तसिद्धं। नचतस्यलुब्धत्वंकुतश्चित्सिद्धं। त्यागेसल्यपिध- | रामायणपुरुषाचारमुखेनहि सामान्यधर्मो विशेषधर्म नद्वदाढ्यइतिव्याख्यानंतुप्रक्रमविरुद्धं। नह्याढ्यत्वंक- | श्वोपवृंहित ननु तथापिकथंबालकाण्डकथानोपद श्चिदुणः । लुब्धत्वमेवास्यसिद्धंस्यात् । सत्ये-|र्शिता । मैवं । तत्रप्रदर्शनीयगुणविशेषाभावात् । नच तथास्तात सत्यवचने अपरः उत्कृष्टवस्त्वन्तररहितः । धर्म:धर्मदे- | साप्यत्यन्तमप्रदर्शिता । इक्ष्वाकुवंशप्रभवइत्यवतरणं वतेवस्थितः । धर्मदेवतेवनिरपायसत्यवचनइत्यर्थः । | महावीर्यइतिाटकाताटकेयादिवधः धनुर्वेदेचनिष्ठित सत्ये अपरोधर्मइवस्थितइतिव्याख्याने प्रकृतौपम्ये- | इतिकौशिकाधिगतनिखिलदिव्यास्रवत्वं श्रीमानिति तीर्थी० यद्यपि अयमेवरामोविष्णुः । मानुषोपाधिभेदाद्विष्णुनेतिसादृश्यम् । यद्वा विष्णुनाखेनैववीर्येसदृशः । उपमानान्तर राहित्यमनेनोक्तम् । तिल० सोमवत् व्यवहारनिरीक्षणकालेसौम्यदर्शनः ॥ १७ ॥ तिल० क्षमया प्रतीकारसामथ्र्येपि अप कारसहिष्णुतया । विषमपदविवृतिः । धनंददतीतिधनदाः धनदातारः तेषांइना अधिपतयः विन्तामणिकल्पवृक्षप्रभृतय तैः सम १८ प्रन्थ