सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १ ] बुद्धिमानीतिमान्वाग्मी श्रीमाञ्शत्रुनिबर्हणः । विपुलांसो महाबाहुः कंबुग्रीवो महाहनुः ॥ ९ । महोरस्को महेष्वासो गूढजत्रुररिंदमः । आजानुबाहुः सुशिराः सुललाटः सुविक्रमः ॥ १

वेदान्तोदिततत्तदुणकइति सर्वत्रतात्पर्यार्थः । आदौ- | भ्यः:पाप्मभ्यउदित उदेतिहवैसर्वेभ्य:पाप्मभ्योयएवंवे स्वरूपनिरूपकधर्मानाह-नियतात्मेत्यादिना । निय- | द् तात्मा नियतस्वभावः । निर्विकारइतियावत् विपुलांसइत्यादिनासार्धश्लोकद्वयेन । विपुलांस स्यजरयैतज्जीर्यते नवधेनास्यहन्यते अपहतपाप्माविज- | उन्नतस्कन्ध उन्नतस्कन्धत्वंचमहापुरुषलक्षणमिति रोविमृत्युर्विशोकोविजिघत्सोपिपा सः ? इत्यादिश्रुते सामुद्रिकोत्तं कक्ष कुक्षिश्धवक्षश्धघ्राण:स्कन्धोल महावीर्यः अचिन्त्यविविधविचित्रशक्तिक परा- | लाटिका । सर्वभूतेषुनिर्दिष्टाउन्नतास्तुसुखप्रद् स्यशक्तिर्विविधैवश्रूयते स्वाभाविकीज्ञानबलक्रियाच ति । महाबाहुः वृत्तपीवरबाहु इतिश्रुतेः । द्युतिमान् स्वाभाविकप्रकाशवान् स्वयंप्र इत आजानुलंबिनौबाहूवृ काशः ज्ञानस्वरूपइतियावत् प्र- | त्तपीनौमहीश्वरः” इतिसामुद्रिकलक्षणम् । “कंबुग्रीव इतिश्रुतेः । धृतिमान् निरतिशयानन्दः । | शङ्कतुल्यकण्ठ इन्दुमुखीतिवत्शाकपार्थिवादि धृतिस्तुतुष्टिः संतोषः ? इतिवैजयन्ती न्दोब्रह्म ?” इतिश्रुतेः । सर्वजगद्वशेऽस्यास्तीति वशी | बकणतिभूषणः ?” इतिलक्षणम् रेखाखयान्वि सर्वस्वामीत्यर्थ सर्वस्यवशी सर्वस्येशान ताग्रीवाकंबुग्रीवेतिकथ्यते इतिश्रुतेः ।। ८ त्यौहनूयस्यासैौ महाहनु स्रिया:पुंवत् इत्या द्धिमानित्यादिना । बुद्धिमान् सर्वज्ञ य:सर्वज्ञः | दिनापुंवद्भावः । हनु:कपोलोपरिभाग सर्ववित् ? इतिश्रुतेः । नीतिमान् मर्यादावान् । श्रु-| चिबुकंगण्डौकपोलौतत्परोहनु तिरत्र * धातायथापूर्वमकल्पयत् । एषसेतुर्विधरणए- | लैौतुहनूयस्यभवतस्त्वीषदुन्नतौ । सनरोमृष्टमश्आतिया शोभनावागस्यास्तीति | वदायुःसुखान्वितः ? इतिलक्षणम् ।। ९ ॥ महोरस्क इतिग्मिनिप्रत्ययः कुत्वे-. इति । महद्विशालमुरोयस्यासौमहोरस्क जश्त्वेचकृतेगकारलाभात् पुनर्गकार उक्तिशोभनत्व-|भृतिभ्यःकप् ? इतिकप् । लक्षणंतु “स्थिरंविशालं ज्ञापनायेतिन्यासकारः । सर्ववेद्प्रवर्तकइत्यर्थ कठिनमुन्नतंमांसलंसमम् । वक्षोयस्यमहीपालस्तत्समं ब्रह्माणंविदधातिपूर्वयोवैवेदांश्चप्रहिणोतितस्मै इति । मांसलत्वंतुवक्ष्यति पीनवक्षा श्रुतिः । श्रीमान् समृद्धोभयविभूत्यैश्वर्य श्रीः | इति महान्इष्वासोधनुर्यस्यासौमहेष्वासः । अनेन कान्तिसंपदोर्लक्ष्म्यां ?” इतिबाणः । “सर्वमिदमभ्या- | तदुचितसंहननविशेषोलक्ष्यते । अतोनप्रक्रमविरोध शत्रून् तद्विरोधिनोनिबर्हयतिनाशा- | गूढे मांसलत्वेनाप्रकाशे जत्रुणी अंसद्वयसन्धिगतास्थि यतीति शत्रुनिबर्हणः । बर्हहिंसायामित्यस्माद्धातो क-|नी यस्यासौ गूढजत्रु धोभुजशिरोंसोस्री र्तरिल्युट् भूतपतिरेषभूतपाल: इतिश्रुते इत्यमर अथयएषोन्तरादित्येहिरण्मयःपुरुषोदृश्यते हिरण्य- | स्वाअतिसूक्ष्मैश्धमानवाः । उन्नतैर्भगिनोनित्रैर्निस्खा इमश्रुर्हिरण्यकेशः आप्रणखात्सर्वएवसुवर्णस्तस्ययथा- | पीनैर्नराधिपाः' इतिलक्षणम्। अरीन्दमयतिनिवर्तय कष्यासंपुण्डरीकमेवमक्षिणी तस्योदितिनाम सएषसर्वे- | तीत्यरिंदम तीर्थी० बुद्धिमान् प्रशस्तधीः । बुद्धेः प्राशस्यंनाम “शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा । ऊहापोहार्थविज्ञानं तत्व ज्ञानं च धीगुणाः ” इत्युक्तगुणविशिष्टत्वम् । श्रीमान् सर्वातिशायिश्री ऋचः:सामानियजू*:षि साहिश्रीरमृतासताम्' इत्यु क्तश्रौतश्रीरत्रविवक्षिता। तिल० नीतिमान् कामन्दकादिनीतिमान् । महाबाहुः अस्यसुलक्षणत्वमुतंब्राहो–“शिरोललाटश्रवणे प्रीवा वक्षश्च हृतथा । उदरं पाणिपादं च पृष्ठं दश महत्सुखम्” इति । महाहनुःमांसलकपोलापरभागः । “पूर्णमांसलहनुस्तुभूः पतिः' इतिसंहिता ॥ ९ तीथ० अरीनूकामादीन्दमयतीति अरिंदमः । तिल० निजभक्तानां अरीन्कामादीन्दमयतीति अरिन्दम वा. रा. २ ( { ( { श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् अथ

( { ८ ८

८८

{ } ( ४

  • *

४४ { ( {