सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् [ बालकाण्डम् १

इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः । नियतात्मा महावीर्यो द्युतिमान्धृतिमान्वशी ।। ८ ।। अप्राप्यमनसासह । आनन्दंब्रह्मणोविद्वान् । नबिभे- | नरइत्यनेन परतत्त्वनिर्धारणंप्रश्फलितार्थद्योतयति । तिकुतश्धन'इति । अत्रानन्दस्यैकस्यापरिच्छिन्नत्वो बुद्धा इत्यनेन श्रुतिस्थतत्तच्छब्दार्थोविवृतः ।। ७ ।। क्तिः इतरेषामप्यपरिच्छिन्नत्वप्रदर्शनार्था । उत्तंहिया- | अथवेदान्तोदितगुणानांरामेप्रदर्शनमुखेन रामत्वेनाव मुनाचायै:**उपर्युपर्यव्जभुवोपिपूरुषान्'इत्यादिना । | तीर्णोविष्णुरेव वेदान्तवेद्यपरंतत्वमितिदर्शयति-इ दुर्लभाः परमपुरुषादन्यत्रासंभाविता: । अन्येषां *न | क्ष्वाकुवंशप्रभवइत्यादिनासर्गशेषेण। तत्रवेदान्तोदितगु ब्रह्मानेशान:इत्यादिनाऽसंभाव्यत्वादिवचनादितिभा- | णगणानांनिधीरामत्वेनावतीर्णोविष्णुरेवेतिमहावाक्या वः । अनेनप्रश्रस्यदेवताविशेषनिर्धारणपरत्वमात्मनाऽ- |र्थः । *इक्ष्वाकुवंश ? इत्यारभ्य “सत्येधर्मइवापरः वगतमितिव्यञ्जितम् । चकारउक्तसमुचयार्थः अनुक्त- |इत्यन्ता साधैकादशश्लोकी एकान्वया । इक्ष्वाकुनर्नाम समुच्चयार्थोवा । तेन स्वाभाविकानवधिकातिशयाऽ- | वैवस्वतमनोज्र्येष्ठःपुत्रः तस्यवंशः पुत्रपौत्रादिपरंपरा सूङ्खयेयकल्याणरूपाः इत्युक्तम् । एवकारः इतरत्रस-|प्रभवत्यस्मादितिप्रभवः प्रादुर्भावस्थानम् । इक्ष्वाकुवं वर्वात्मनाऽसंभावितत्वमभिव्यनक्ति । यइतिवेदान्तप्रसि - | श:प्रभवोयस्यस: इक्ष्वाकुवंशप्रभवः । जनकादिमहा द्धिरुच्यते । गुणा:वीर्यादयः कीर्तिताइत्यननगुणानां | कुलेषुविद्यमानेषु कुतोत्रैवभगवानवतीर्णइत्यपेक्षायांइ प्रश्कालेपिभोग्यतातिशय:सूच्यते । तैर्युक्तोनतुकल्पि- | क्ष्वाकुपदंप्रयुक्तम् । इक्ष्वाकुाहं चिरंहरिमाराध्य तन्मू तइतिनिर्गुणवादनिरासः । नरः पुरुषः । “पुरुषा: |र्तिविशेषं रङ्गनाथमलभतेति पौराणिकीगाथा । अत पूरुषानराःइतिनिघण्टु: । “यएषोऽन्तरादित्येहिरण्म- | स्तत्पक्षपातेनतद्वंशेऽवतीर्णइतिसूचयितुमिक्ष्वाकुपदम् । यःपुरुषोदृश्यते । पुरुष:पुण्डरीकाक्षः'इतिश्रुतिस्मृ- | वंशेत्यनेन गुणवान्कइतिपृष्टंसौशील्यमुक्तम् । रमय त्यनुगतः पुरुषशब्दोऽनेनप्रत्यभिज्ञाप्यते । श्रूयतां न- | तिसर्वान्गुणैरितिरामः “रामोरमयतांवरः' इत्यार्ष तुयथाकथंचित्परिकल्प्यताम् । शृण्वित्यनभिधानात् |निर्वचनबलात् कर्तर्यपिकारकेघञ्जवण्र्यते । यद्वा रम विनयोक्तिरियम् । तात्कालिकंकिंचित्प्रकल्प्यतइतेिभ्र-|न्तेस्मिन्सर्वेजनागुणैरितिराम : । “अकर्तरिचकारके मंवारयति-अहंबुद्धावक्ष्यामीति । मत्पितुर्बह्मणः | संज्ञायां'इतिघञ् । तथाचागस्त्यसंहितायामुक्तं व- | मन्तेयोगिनोऽनन्तेसत्यानन्देचिदात्मनि । इतिरामपदे क्ष्यामि । अनेनसंप्रदायाभिज्ञत्वमात्मनोदशितम् । | नासौपरंब्रह्माभिधीयते'इति । नामेतिप्रसिद्धौ । चित्र यद्वा रामगुणानुसंधानवैचित्येन नमेकिंचित्प्रतिभाति |कूटवासिनात्वया विदितोहीत्यर्थः । नकेवलंभवता क्षणात्बुद्वावक्ष्यामीत्यर्थः । अतोमध्येवाक्यान्तरमलं- |पामरैरपिविदितइत्याह-जनैःश्रुतइति । श्रुत: अवधू काराय । अन्यथा वाक्यगर्भितमितिकाव्यदोष:स्यात् । त:। “श्रुतंशास्रावधृतयोः' इत्यमरः । ताटकाताटकेय | अहंवक्ष्यामि अहंभूत्वावक्ष्यामि नेदानींनारदोस्मि वधविश्वामित्राध्वरत्राणाहूल्याशापविमोक्षहरधनुर्भङ्ग मगुणश्रवणशिथिलत्वात् । रामगुणमम्रोयंनदीप्रवाह- | परशुरामनिग्रहसप्ततालवेधवालिवधसिन्धुबन्धमूलबल मग्रइवावलंबनयष्टिमपेक्षते-हेमुनइति । यद्वा प्रश्नका- | निबर्हणादिभिरवधारितनारायणभावइत्यर्थः । यएवं लेसमवधानविशेषमालक्ष्य श्लाघते-मुनइति । अ-|भूतःसएवनियतात्मा सएवमहावीर्य इत्येवंप्रतिपदंव थक्षणात्संधुक्षितोनारदोवाक्यशेषंपूरयति-तैरिति । |क्ष्यमाणंतत्पदमनुषज्यते । रामरूपेणावतीर्णोविष्णुरेव {{ तनि० बहव पृष्टगुणानांद्यष्टकत्वेपिप्रत्येकमेकैकस्यानेकगुणविततितयाराशीकरणादसंख्याता दुर्लभाः अनीश्वरेईश्वरेपरमव्यो मवासिन्यवतारांतरेवदुर्लभाःकीर्तिताः । वाचिकव्यापारप्रतिपन्नाअपिदुर्लभाः । एवंविधेप्रश्रेअन्यस्यनाधिकारइत्याह-मुनइति । मुनिर्मननशीलः । तेनशश्रृङ्गप्रश्रवत्नरेउक्तगुणवैशिष्टयप्रश्रस्यदोषमूलत्वंव्युदस्तं । उत्तरेपिनान्यस्याधिकारइत्याह-अहमिति । ममापि सहसावत्तुंनशक्यमित्याह-बुद्धेति । तीर्थी० बुद्धावक्ष्यामि महापुरुषंनिश्चित्यवक्ष्यामि । श्रूयतां प्राप्तकालेलोट् । तस्य श्रवणं ते प्राप्तकालमित्यर्थः ॥७॥ तनि० इक्ष्वाकुवंशप्रभवः तपस्समासादितश्रीरङ्गनाथाराधनफलतया तद्वंशएवावतीर्णइतिइक्ष्वा कुग्रहणम् । “वैष्णवो नः कुले जातः स नः संतारयिष्यति' इत्येकवैष्णवजनिमात्रेण तद्वंशस्यसर्वस्याप्युत्तारः । यत्रतुसर्वेगृहा राधनीकृतश्रीरङ्गनाथाः तस्यवंशस्यमहत्त्वे किंवक्तव्यमितिवंशपदाभिप्रायः । वशी गुणवशीकृतसर्वजनः । तीर्थी० नियतात्मा शिक्षितमनाः । वशी जितेन्द्रियः ॥ ८ ॥