पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७४ श्रीमद्वाल्मीकिरामायणम् ८ रख [किष्किन्धाकाण्डम् ४ त्वं तु 'संक्रिष्टधर्मा च कर्मणा च विगर्हितः ॥ कामतत्रप्रधानश्च न स्थितो राजवत्र्मनि ॥ १२ ।। ज्येष्ठो भ्राता पिता चैव यश्च विद्यां प्रयच्छति ॥ त्रयस्ते पितरो ज्ञेया धैर्मे पथि हि वर्तिनः ॥ १३ ॥ यवीयानात्मनः पुत्रः शिष्यश्चापि गुणोदितः । पुत्रवते त्रयश्चिन्त्या धैर्मश्चेदत्र कारणम् ॥ १४ ॥ सूक्ष्मः परमदुज्ञेयः सतां धर्मः प्रवङ्गम । हृदिस्थः सर्वभूतानामात्मा वेद शुभाशुभम् ॥ १५ ॥ चपलश्चपलैः सार्ध वानरैरकृतात्मभिः । जात्यन्ध इव जात्यन्धैर्मन्त्रयन्द्रक्ष्यसे नु किम् ।। १६ ।। अहं तु व्यक्ततामस्य वचनस्य ब्रवीमि ते । न हि मां केवलं रोषात्त्वं विगर्हितुमर्हसि ।। १७ ।। तदेतत्कारणं पश्य यदर्थ त्वं मया हतः ॥ भ्रातुर्वर्तसि भार्यायां त्यक्त्वा धर्म सनातनम् ॥ १८ ॥ अस्य त्वं धरमाणस्य सुग्रीवस्य महात्मनः ॥ रुमायां वर्तसे कामात्स्नुषायां पापकर्मकृत् ॥ १९ ॥ संकृिष्टधर्मा धर्मविलोपकृत् । कर्मणा च विगर्हित इति |मपि परमदुज्ञेयः किमुत भवादृशस्येति भावः । यद्वा अकृत्यकारीत्यर्थः ।। १२-१३ । आत्मन इति | जनस्य धर्माधर्मकरणं न कोपि वेतुमर्हति । तार्ह को त्रिष्वष्यन्वेति । गुणोदित इति च । ते त्रयः पुत्रव- | वेत्तीत्यत्राह-हृदिस्थ इति । सर्वभूतानां हृदिस्थ चिन्याः । पुत्रशब्दोत्र दृष्टान्तार्थः । यथा पुत्रे पुत्र-|सर्वान्तर्यामी । अलुक् । आत्मा परमात्मा । शुभाशुभं वद्वतते तथान्ययोरपि वर्तितव्यमित्यर्थः । पुत्रे पुत्र- शुभाशुभकरणं वेत्तीत्यर्थः । सूक्ष्मं धर्म परमात्मना वद्वत्तिर्नाम सम्यक् स्रहः । * गगनं गगनाकारं ? | मया विना को वेतुं दक्ष इति भावः ।। १५ । त्वया इतिवत् । एवं चिन्त्यत्व किं प्रमाणं तत्राह-धर्मश्रे- | तु न शक्य इत्याह-चपल इति । किं नु द्रक्ष्यसे न । अस्मिन्नर्थे । धर्मः कारणं व्यवस्थापकं | किमपि द्रक्ष्यसीत्यर्थः ।। १६ । अस्य वचनस्य यवी अन्त्र चेत् यदि धर्मो नानुवर्तनीयः तदा नैवं द्रष्टव्यं । | यानात्मन इति पूर्वोक्तवचनस्य ।। १७ । वर्तसि अनुवर्तनीयश्चेत् अवश्यमेवं द्रष्टव्यमिति चेच्छब्दस्य | वर्तसे ।। १८ ॥ धरमाणस्य जीवितंधारयतः । अनेन भावः ।। १४ । सूक्ष्मः अतीन्द्रियः । अतएव सता- | जीवतो भ्रातुर्भार्या भ्रात्रा न ग्राह्या । मृतस्यतु धर्माधर्मविचारार्थनियुक्ताइत्यर्थ ॥ ९ ॥ वि० कामतन्त्रं कामरूपःपुरुषार्थः । सएवप्रधानोमुख्योयस्यस ॥ १२ ॥ ति० अत्र चिन्तनेतथाधर्मः धर्मज्ञानमेवकारणं ॥ १४ ॥ ति० तञ्चनसर्वेषांसुलभमित्याह-सूक्ष्मइति । सतांसूक्ष्मोयोधर्मःस परा सदुरू पदेशादिजा मा शोभायेषां तैरेवविज्ञेयः । अन्यैः परं अत्यर्थे । विज्ञेयएव । किंच ईश्वरएवतज्ज्ञइत्याह-हृदिस्थइति । सर्वभू तानामात्मा तत्वभूतोव्यापकश्च । अतएवसर्वप्राणिहृदिस्थःसः सर्वभूतानां सर्वप्राणिनां शुभाशुभंवेद । एवंचान्तर्यामिखात्तवपापम हंजानइतिव्यङ्गयमत्र ॥ स० परमैज्ञानिभिर्विज्ञेयः ॥ १५ ॥ ति० जाल्यन्धोजात्यन्धैरिव चपलैः अकृतात्मभिः आचार्याशिक्षितै वर्वानरैस्सह । मन्त्रयन् निश्चिन्वन् । किंनु कथंनु । प्रेक्षसे ज्ञास्यसि । धर्ममितिशेषः । “ रक्षसेनुकिं ?' इतिपाठे रक्षणीयप्रजाः जातंकिंनुरक्षसि नकिमपि । अतोधर्मभ्रष्टोराजदण्ड्यस्त्वमितिभावः ॥ १६ ॥ ति० अस्यवचनस्य चपलश्चपलैरितिवचनस्य । व्यक्ततां व्यक्तोर्थोयेल्यशैआद्यजन्तंव्यक्तपदं । द्रावोव्यक्तता तदर्थस्तंब्रवीमि ॥ स० हेव्यक्ततामस्य व्यक्ततमोगुण । तेवच नस्य “ कस्मात्त्वंहंस्यकिल्बिषं ?' इत्यस्य । ब्रवीमि इत्युत्तरमितिशेषः । खार्थेतल्वा । व्यक्तं । अस्यवचनस्य ज्येष्ठइत्यादिवचनस्य। ब्रवीमि अर्थमितिशेषः ॥ १७ ॥ ति० धरमाणस्येति । सुग्रीवस्तुतवजीवननिश्चयाभावात्वत्पत्यांतारायांप्रागवर्तिष्ट । अतःपरंव त्र्यतिच । किंच त्रैवर्णिकेष्वपिदेवरस्यमृतभ्रातृत्रियामपुत्रायांवृत्तिदर्शनात्तिर्यग्योनिषुतस्यांवृत्तिर्नदोषः । तथावृत्तौचमरणज्ञान मेवप्रयोजकंतिर्यश्वितिभगवदाशयः । अनेनत्रैवर्णिकेतरस्त्रीणांमृतभर्तृकाणांतरुणीनांखजातीयपुरुषाङ्गीकारोनाधर्मइतिसूचितं । दृश्यतेचतथाव्यवहारःशूदादिजातौ । नचमनुष्याधिकारस्यनिषेधादिशास्रस्यकथंतिर्यक्षुप्रवृत्तिरितिवाच्यं । तिर्यग्योनेरपिमनुष्यवद्रा जादिव्यवहारदर्शनेनमनुष्यतुल्यज्ञानवत्वादस्येवायदोषइत्याशयातू । किंचधर्मेऽनधिकारिणामपीन्द्रादीनांवृत्रवधादौब्रह्महत्यादिदो षस्मरणेननिषेधेषुतदतिक्रमप्रायश्चित्तादौचदेवानामधिकारवदेषामप्यधिकारेबाधकाभावः । किंच देवादीनांखयजनीयेन्द्रान्तराभा वादनधिकारइतिपूर्वमीमांसायांनिर्णीतं । एवंचवतदनपेक्षदानादिधर्मेषुब्रह्मविद्यायांचाधिकारोस्त्येवेत्युत्तरमीमांसायांस्पष्टं । तद्वदी [ पा० ] १ ख. संकीर्णधर्मश्च. क. छ. झ. संकृिष्टधर्मश्च २ छ. झ. पितावापि. ड. च. ज. ज. ट. पिताचापि. ३ क धर्मवत्र्मानुगच्छता. घ. धर्मेहिपथि. ड -ट. धर्मेचपथि. ४ क. ख. यवीयान्सोदरःपुत्रः. ५ क. गुणान्वितः. ६ डः –ट धर्मश्चैवात्र. ७ च ट. परमविज्ञेय ज. शुभाशुभे. ९ छ ट, प्रेक्षसे. १० ङ. च. ज. अ. भार्यायांदण्डोयं प्रतिपादितः. ११ च. कामंत्रुषायां