पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् {{ [ किष्किन्धाकाण्डम् शोभसे ह्यधिकं वीर लतया कण्ठसक्तया । विपरीत इवाकाशे सूर्यो नक्षत्रमालया ॥ ९ ॥ अद्य वालिसमुत्थं ते भयं वैरं च वानर । एकेनाहं प्रमोक्ष्यामि बाणमोक्षेण संयुगे ॥ १० ॥ मम दर्शय सुग्रीव वैरिणं भ्रातृरूपिणम् ॥ वाली विनिहतो यावद्वने पांसुषु वेष्टते ॥ ११ ॥ यदि दृष्टिपथं प्राप्तो जीवन्स विनिवर्तते । ततो दोषेण माऽऽगच्छेत्सद्यो गहेंच मा भवान् ॥१२॥ प्रत्यक्ष सप्त ते साला मया बाणेन दारिताः ॥ तेनावेहि बलेनाद्य वालिनं निहतं मैया ।। १३ ।। अनृतं नोक्तपूर्वं मे वीरें कूच्छेऽपि तिष्ठता । धर्मलोभपरीतेन न च वक्ष्ये कथंचन ॥ १४ ॥ सफलां च करिष्यामि प्रतिज्ञां जहि संभ्रमम् ॥ सूतं कलमं क्षेत्रे वर्षेणेव शतक्रतुः ।। १५ ।। तदाह्वाननिमित्तं त्वं वालिनो हेममालिनः । सुग्रीव कुरु तं शब्दं निष्पतेद्येन वानरः ।। १६ ।। जिंतकाशी बलश्लाघी त्वया चाधर्षितः पुरा ॥ निष्पतिष्यत्यसङ्गेन वाली स प्रियसंयुगः ॥ १७ ॥ परिवृतः । सूर्यइव चन्द्रइव । अन्यशब्दे-|प्रमोक्ष्यामि प्रमोचयिष्यामि । अनिट्त्वमार्ष ॥१०॥ नान्यस्याभिधानं कथमिति चेत् । * नवो नवो |यावद्वेष्टते वेष्टिष्यते । * यावत्पुरानिपातयोर्लट् भवति ? इति श्रुतौ अहां केतुः सूर्यः चन्द्राप्यायक-|इति लट् ।। ११ । सवाली दृष्टिपथं प्राप्तः सन् पुन त्वाचन्द्रमाइत्युच्यते । तद्वचन्द्रोपिसूर्यकिरणानुप्रवे- | जीवन्यदि विनिवर्तते । ततः तदा । दोषेणेोपलक्षितं । शायत्तप्रकाशविशेषवत्वात्सूर्यशब्देनाभिधीयतइति । |मा मां । आगच्छेत् । सद्यो मा मां । भवान् गर्हच यद्वा विशेषेणपरीतो विपरीतः नक्षत्रावृत सूर्य | गर्हतच । यदि दृष्टमात्रेण तं नहन्यां तदामत्समीप इवेत्यभूतोपमा । विपरीतइत्यनेन तात्कालिकतेजोव-|मागच्छ मां गर्हखचेत्यर्थः ।। १२-१३ ॥ मया । में त्वमुच्यते । यद्वा विपरीते विपरीतकाले । सूर्यो | “तेमयावेकवचनस्य” इत्यतत्तृतीयायामप्यार्षे दृश्यते । नक्षत्रमालयेवानया लतयाशोभसे । उत्पातकालेहि | अतस्तद्विशेषणेपि तृतीयाप्रयोगः । धर्मलोभपरीतेन । मध्याहे नक्षत्राणिदृश्यन्तइत्युच्यते ज्योतिश्शास्त्रे । | लोभोलब्धस्य त्यागासहिष्णुता । धर्महान्यसहिष्णु रात्राविन्द्रधनुर्दशे दिवानक्षत्रदर्शने । तद्राष्ट्रनाथ-|नेत्यर्थः ।। १४ । संभ्रमं संशयकृतचाचल्यं । परा नाश:स्यादितिगर्गस्यभाषितम् ? इति । अतः भावि- | क्रमेण प्रतिज्ञासफलत्वकरणे दृष्टान्तमाह-प्रसूत वालिवधरूपफलानुसारेण तेजसा ज्वलन्सुग्रीवः शुभ्र-|मिति । कलमं सस्यं ॥ १५ ॥ तत् तस्मात् ॥ १६ ॥ पुष्पावलीशोभमानगजपुष्पीमालया उत्पातकाले नक्ष- | जितेन जयेन काशते प्रकाशत इति जितकाशी । त्रमालया सूर्यइव बभावित्यस्मदाचार्योक्तम् ॥८-९॥ ! ताच्छील्ये णिनिः । असङ्गेन अविलम्बेन ॥ १७ ॥

रामानु० चन्द्रसूर्यकिरणानुप्रवेशप्रकाशवत्वंविष्णुपुराणेप्रसिद्धं । “क्षीणंसोमंसुरैःपीतमाप्याययतिदीप्तिमान् । मैत्रेयैककलं सन्तंरश्मिनैकेनभास्करः ॥” इति ती० सुवतिप्रेरयतीतिसूर्यइतिव्युत्पत्त्या नक्षत्रमण्डलपरिवृतखविशेषणेनचचन्द्रएवसूर्यशब्देनो च्यते । यद्वा अभूतोपमेयं । आकाशेनक्षत्रमालयाविपरीतःविशेषेणपरिवृतःसूर्यइवखंशोभसे । यद्वा विपरीतइतिसप्तम्यन्तं । विप रीते रात्रौ । सूर्यः पौर्णमासीचन्द्रः । “परीतंतुदिवाप्रोक्तविपरीतंतुशर्वरी । पौर्णमासीगतश्चन्द्रःसूर्यइत्यभिधीयते” इतिवचनात् । रात्रावाकाशेपूर्णचन्द्रोनक्षत्रमालयायथाशोभते तथाकण्ठसक्तमालयाखंशोभसइति । गजसाह्वया गजेनसमा आह्माआख्यायस्या स्साकुन्दलतेतियावत् । तया ॥ ति० नक्षत्रमालया आकाशेविपरीतःविशेषेणवेष्टितःसूर्यइव । कविविकल्पितोपमाऽलीकोपमा । तेनतादृशस्सूर्योयदिभवेत्तदा तरुणार्कवर्णस्यकण्ठसक्तशुक्पुष्पमालस्योपमास्यादितिल्यशयोक्तिरत्रव्यङ्गया ॥ ९ ॥ स० एकेनबाणमो क्षेणेत्यनेन तस्यैवबाणस्यद्वितीयवारंमोचनमपिनास्तीतिसूचितं । प्रमोक्ष्यामि अन्तणतण्यर्थः ॥ १० ॥ स० दृशेण्र्यन्तखदशायां द्विकर्मकखेनमामितिवक्तव्येममेत्युक्तिः खतस्सर्वज्ञखाद्रामस्यदर्शयेत्युक्तिरौपचारिकीतिदर्शयितुं । वालीविनिहतस्सन्यावद्वनेवेष्टते तावन्ममदर्शय । यावद्वनेसमप्रवनइतिवा ॥ ११ ॥ शि० कृच्छे अत्याज्यपितृगुर्वादिपरस्परविरुद्धोक्तिसंशयजनितकष्ट ॥ १४ ॥ ति० जितकाशी जितश्वासोजितभयोवा ॥ ति० ननुकृतेप्याह्वानेरुयादिसक्तोननिष्पतिष्यतितत्राह-निपतिष्यतीति । अस [पा० ] १ च. ज. क्षिविनिहतोयावचेष्टतेपांसुलुण्ठितः. २ क. ख. ग. छ. झ. अ. ट. ततोवेत्सि. ३ छ.-ज. रणे ४ ख. कृच्छेमहति. ५ ख. प्रभूतकलमंक्षेत्रं. छ. झ. ज. ट. प्रसूतंकलमक्षेत्रं. ६ छ. झ. ट. निमित्तंच. ७ ग. च- ट जयश्लाघी. ८ छ, झ. अ. ट.पुरातू,