सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १२] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । ४५ दिष्या रामश्रियाद्य द्रष्टुं मां सैमुपागतः ॥ मनसा काङ्कितं ह्यस्य मयाऽप्यागमनं प्रति ॥ १० ॥ गम्यतां सत्कृतो रामः सैभार्यः सहलक्ष्मणः । प्रवेश्यतां समीपं मे किं चासौ न प्रवेशितः ॥११ एवमुक्तस्तु मुनिना धर्मज्ञेन महात्मना । अभिवाद्याब्रवीच्छिष्यस्तथेति नियताञ्जलिः ॥ १२ ॥ तँतो निष्क्रम्य संभ्रान्तः शिष्यो लक्ष्मणमब्रवीत् । कॅासौ रामो मुनिं द्रष्टुमेतु प्रविशतु स्वयम् ॥१३ ततो गत्वाऽऽश्रमद्वारं शिष्येण सह लक्ष्मणः ।। दर्शयामास काकुत्स्थं सीतां च जनकात्मजाम् ॥१४॥ तं शिष्यः प्रश्रितो वाक्यमगस्त्यवचनं बुवन् ॥ प्रावेशयद्यथान्यायं सत्कारार्ह सुसत्कृतम् ॥ १५॥ प्रविवेश ततो रामः सीतया सह लक्ष्मणः । प्रशान्तहरिणाकीर्णमाश्रमं ह्यवलोकयन् ॥ १६ ॥ सै तत्र ब्रह्मणः स्थानमन्नेः स्थानं तथैव च । विष्णोः स्थानं महेन्द्रस्य स्थानं चैव विवस्वतः ॥१७॥ सोमस्थानं भैगस्थानं स्थानं कौबेरमेव च ।। धातुर्विधातुः स्थाने च वायोः स्थानं तथैव च ॥१८॥ नगराजस्य च स्थानमनन्तस्य महात्मनः ॥ स्थानं तथैव गायत्र्या वसूनां स्थानमेव च ॥ १९ ॥ स्थानं च पाशहस्तस्य वरुणस्य महात्मनः ॥ कार्तिकेयस्य च स्थानं धर्मस्थानं च पश्यति ॥ २० ॥ पयितुमर्हसि ॥ ८-९॥ दिष्टया यदृच्छया। चिरस्य | षणानि तत्र मुनेरगस्त्यस्य भक्तिविशेषद्योतनार्थ । चिरात् प्रतिकाङ्कितमित्यन्वयः । प्रतिवर्षीप्सायां । स-|इमे ब्रह्माद्यः पूर्वसर्गे फलप्रदत्वेनोक्ता: । अन्ये त्कृत: सस्कारार्हः । किंच्चासौ न प्रवेशितः-कुतो | अगस्त्योपासकत्वेनोक्ता। एते ब्रह्मान्निविष्णुमहेन्द्र विलम्बितइत्यर्थः ।। १०-११॥ अभिवाद्येति । वि-| विवस्वत्सोमभगकुबेरधातृविधातृवाय्वनन्तगायत्रीव लम्बकरणापचारनिवृत्त्यर्थं वन्दनं । अतएव संभ्रान्त |सुवरुणकार्तिकेयधर्माख्या: सप्तदशदेवा: । * यो वै इति वक्ष्यति ।। १२-१४ । अगस्येनोच्यत इत्य- | सप्तदशं ?” इत्यनुवाकोक्तसप्तदशाक्षरदेवता: याथजू गस्यवचनं अगस्योक्तमित्यर्थः । सुसत्कृतं सविनय-|केन मुनिना पूजार्थ प्रतिष्ठिता इति बोध्यं । अत्र वाक्येनबहुमतं ।। १५ । आश्रमं मुनिगृहं ।। १६ ।। |पूज्यदैवतेषु रुद्रस्यानुपादानादपूज्यत्वमुक्तम् । अधुना अयं तत्र देवपूजागृहाण्यपश्यदित्याह-स तत्रेत्यादि । | जनैः कैश्चित्पूज्यमानता तु तामसशास्रानुरोधेनेति तत्र अगस्त्यगृहे। ब्रह्मणः चतुर्मुखस्य । अग्रेः पावकस्य। | बोध्यम् । ननु विष्णोः स्थानं महेशस्येति पाठात् तथैव चेति निपातसमुदायस्समुचये ॥ १७ ॥ भगो | स्थानानुक्तयसंभव इति चेत् तदापूर्व रामेण “ अगस्त्यं देवताविशेषः ॥१८-१९॥ पाशहस्तस्येत्यादिविशे- | नियताहारं सततं पर्युपासते ? इत्युक्तावपि स्थाननिर्देशे पश्चादब्रवीदित्यर्थः ॥२॥ ती० वस्तुतस्तु मयापि अन्तरङ्गभूतया लक्ष्म्यापि । यस्यास्य विष्णोः । “अकारोब्रह्मविष्ण्वीशेषु' इतिनि घण्टुः । आगमनं ज्ञानं । “सर्वेगत्यर्था ज्ञानार्था इतिवचनात् । मनसा काङ्कितंहि काङ्कितंखलु । “दृश्यतेखम्ययाबुछासूक्ष्मयासूक्ष्मद र्शिभिः” इतिश्रुतेः । सएव सर्वलोकैकशरण्यञ्श्रीरामः भीषणामयपीडितस्यभिषगिध चिरस्य चिरकालस्य अद्य द्रधुं मांप्रति मामुद्दिश्य दिष्टया मद्भाग्यवशेन समुपागतः ममपुरत आविर्भूतइत्यहो ममभाग्यं किंवर्णनीयमित्यर्थः । एतदात्मगतं । ति० किंच । अन्तर्भ वितण्यर्थो दृशिः । मामात्मानं दर्शयितुं यद्वनेवसतः चिरस्यचिरकालस्य गमनेप्यागतः तद्दिश्या मद्राग्येन । उदुद्वेनेत्यर्थः । स० चिरस्यबहुकालक्षेपंकृत्वा । चिरमस्यति । असुक्षेपणेण्यत् । संज्ञापूर्वकल्खादृध्द्यभावः शर्कध्वादित्वात्पररूपं । “चिरस्याद्याश्चिरार्थका इत्यमरः ॥ १० ॥ ति० अप्तिरत्ररुद्रः । शि० पश्यति अपश्यत् । तत्रान्निशब्देन शंभुरुच्यते । अतएव ब्रह्मविष्णुवाचकशब्द योरन्तरापाठः ॥ १७ ॥ ति० भगः स्थूलमण्डलाभिमानी । कतक० धाता कार्यप्रजापतिः । विधाताविश्वकर्मा । स० धातु र्विधातुः तन्नामसूर्ययोः पृथक्पृथग्विद्यमानंस्थानं ॥ १८ ॥ ति० गायत्रीति सरखतीसावित्र्योरंप्युपलक्षणं ॥ १९ ॥ ति० एतेन [ पा० ] १ ग. चिरादद्य. २ ग. समुपस्थितः. ३ क. सहभार्यस्सलक्ष्मणः. ४ छ. झ. किमसौ. ड. ट. किमयं. ५ ड. झ ट. तदा. ६ ड. झ. ट. कोसौ. ७ क. डुः ट. पदं. ८ क. ख. सशिष्यः. ९ ग. ड ट. प्रश्रितं. १० क. ख. डः तत्रतु. ११ क. स्थानंचपश्यति. १२ क. ग. विष्णुस्थानं. १३ घ. शिवस्थानं. १४ च. छ.ज. कौबेरंस्थानमेव. १५ क. ग ड.--ट. स्थानंच. १६ नागराजस्यचेत्याद्यर्धत्रयं क, ख. ग. ड.-ट, पुस्तकेषु स्थानंचवपाशहस्तस्य. स्थानंतथैवगायत्र्याः स्थानंचनागराजस्य. इतिव्युत्क्रमेणडेश्यते. क. च. छ. ज. ट. स्थानंचनागराजस्यगरुडस्यतथैवच. ड. झ. उन. स्थानंचनागरा जस्यगरुडस्थानमेवच. ख. ग. स्थानंचनागराजस्यवासुकेःसुमहात्मनः