पार्वतीशङ्करावलम्बस्तोत्रम्

विकिस्रोतः तः
पार्वतीशङ्करावलम्बस्तोत्रम्
शरभारतीस्वामी
१९५३

॥श्रीपार्वतीशकरावलम्बस्तोत्रम् ॥

श्रीमच्चराचरजगत्परिपालनेश
   शम्भोशतानन गणत्रयकारणत्वम् ।
श्रीद क्षमासम सुशान्त सुरेन्द्रवन्द्य
   श्री पार्वतीश मम देहि करावलम्बम्...॥ १
नित्यानिवारित महाबलवत्सुरौघ
   सत्यस्वरूप सदयाप्रतिमस्वभाव ।
निर्विण्णबुद्धिरहित प्रथितोरुकीर्ते श्रीपा ... ॥ २
पाशाङ्कुशाभयकरप्रणताघनाश
   कौशल्यसञ्चरित विश्वविशालफाल ।
त्रैशूलशृङ्गजितराक्षसबृन्दशम्भो श्रीपा ... ॥ ३
सर्वाखुमूषकभुगादिषु पापजन्म
   स्वत्यन्तपापनिरतस्य च जन्मनो मे।
बाल्ये विशुद्धमतिहीनचकर्तिनश्च श्रीपा ...॥ ४
ज्ञानप्रदिग्ध चरणायुध सारमेयैः
   बालैर्विदग्धहृदयैश्च फलैश्च नाकम् ।
अज्ञानतश्चचलबालकचेष्टितस्य श्रीपा...॥ ५

अन्धैर्युभिर्युवति काठिनवृत्तवक्षो
   जन्मद्वयार्पितहृदस्तरुणीरतस्य ।
तारुण्यके वयसि नाम मदांध दृष्टेः श्रीपा...॥ ६
वित्तार्जने विविधपापविचारयुक्त-
   स्याज्ञानबद्धहृदयस्य च दारपुत्रान् ।
पातुं धरासुरधन प्रतिलोभबन्देः श्रीपा... ॥ ७
दारा इमे मम सुताः पशवो मदीया
   धान्यं मदीयमिति गर्वितमानसस्य ।
दुर्वृत्तकृत्यर्निरतस्य दुरात्मकस्य श्रीपा...॥ ८
वृद्धे वयस्युत कफामय वातपित्त
   तृष्णादिभिश्च रुदतस्स्वकळत्रपुत्रान् ।
देह्यन्नमम्बरामिति प्रतिपावनस्य श्रीपा... ॥ ९
बाल्ये च कुर्दनरतस्य च यौवने तु
   स्त्रीलोलुपस्य गळितस्य जरांशभाजि।
चिन्तारतस्य च विदा परिहीणबुद्धेः श्रीपा...॥ १०
काले भृतेस्सुतकळत्रजनैरुदद्भि-
  र्हाहेति बन्धुनिवहै रतिदीनवाक्यैः ।


दैन्यं गतस्य यमदूतनिपीडितस्य श्रीनीलकण्ठ ..
आगत्य ते यमचराह्यति भीतिरूपाः
   दंष्ट्राकराळवदना धृतयाम्यदण्डाः।
माभीषयन्ति च तदा परिपालकः को
विश्वेशे शर्व ...॥ १२
आयाहि पापनिरतेति वदन्ति ये ते
   बद्ध्वा गळे यमभटास्तु कठोरपाशैः।
धृत्वा करौ च चरणौ वशगस्य तेषां श्रीपा...॥ १३
जल्पन् रुदन् सति सुतानभिवीक्ष्य वक्तुं
   हीनस्य वैधृतिबलेनच दिव्यनाम ।
स्मर्तुं भयेन यमदूतसहानुगस्य श्रीपा ...॥ १४
नीतस्य तैस्सिकतकण्टक कुत्सिताश्म
   सान्द्रेण य दुष्कृतपदाजलहीनदेशे।
छायाविहीनबहुळातपतप्तभूमौ श्रीपा ...॥ १५
आपद्गतस्य च तदा कृपया गतस्त्वं
नालोच्य दुर्गुणगणांस्तव किङ्करस्य ।

भीतस्य दूतवशगस्य च मे दयाळो श्रीपा ...॥ १६
नास्त्येव दारसुतबन्धुगुणप्रतीकं
   मुक्त्वागतस्य रविसूनुपरं तदीये ।
दूतैस्समानुगमनेऽप्यतिभीतिगस्य श्रीपा ...॥ १७
जन्मप्रभृत्युतमहांति च दुष्कृतानि
   कृत्वा तु संसृतिनिमित्तमदान्धकारैः।
नह्यात्तमीश तव नाम मया कदापि श्रीपा ...॥ १८
अव्याजभक्तपरिपालकदीनबन्धो
   स्वामिन् शिवारमण मे तव किङ्करस्य ।
देहावसानसमये तव नाम दत्वा श्रीपा ...॥ १९
नास्त्यन्यदैववरदो मम नास्तिनास्ति
   त्वामन्तरेण गिरिजेश कृपासमुद्र ।
दत्वा स्मृतिं शुभतरां तव नाम्नएष श्रीपा ... ॥ २०
मृत्युश्च सन्निहित एव यदा करोवा
   तं प्राप्नुयां यदि तदा स्मृतिहीनचित्तम् ।
तस्मिंत्समागत उमाधव रक्ष मां त्वं श्रीपा... ॥ २१
पूर्वार्जितैरमितदुष्करपातकौघै-

   र्यत्प्राप्नुयां मृतिमरण्यवने पुरेव ।
न ज्ञायते यदि कदा भव मे प्रसन्नः श्रीपा...॥ २२
शार्दूलसिह्ममृगसर्पजलाग्निवात
   चोरामयादिमृतिमाप्नुवतोह्यकाले।
तत्रागतस्यदमृताख्य मथोपदिश्य श्रीपा ...॥ २३
श्रीमन्गिरीश शशिशेखर दिव्यमूर्ते
   श्रीपार्वतीधर रमापति मुख्यसेव्य ।
सर्वान्तरायहर पाशधर प्रभो मे श्रीपा ...॥ २४
नित्यं शिवस्य महतस्तु करावलम्बं
   स्तोत्रं महागुरुवरेण शिवशङ्करेण ।
यत्प्रातरेव पठतश्शरवक्त्रएष-
   स्सर्वानभीष्टनिचयान् प्रददाति शम्भुः॥ २५
श्रीपार्वतीशस्य करावलम्ब
   स्तोत्रं पठेद्यः प्रयतः प्रभाते ।
स्मृतिं तु तस्यात्र मृतौ प्रदद्यात्
   श्रीपार्वतीशो हि करावलम्बम् ॥ २६

इति श्रीमत्परमहंसपरिव्राजक श्रीशङ्करभारतीस्वामिविरचितं
श्रीपार्वतीशकरावलम्बस्तोत्रम् सम्पूर्णम् ॥